________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतखम् ।
३५ उत्तरोत्तरमपकर्षात् । पतएव स्पष्टाभिरित्युक्तं न तु भति. सामिरित्युतम्। "स्त्रीशूद्रौ बाथ नित्यानमः क्षालनाच करीठयोः । इति ब्रह्मपुराणाच । पाचमनार्थे पाणिपादप्रक्षासनमेव इत्ये के इति स्त्रीशूद्राधिकारी गोतमोतिय। पाचमनाईजलाभावे इत्याचाराध्यायात् दक्षिणश्रवणस्पर्शः। मनुः । "हाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः। वैश्योऽभिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः ॥ प्रत्र वैश्यावधिप्राशनमुक्ताम्। अनुपनौतानान्तु स्त्रीशूद्रवदाचमनम्। “न यावटुपनीयेत हिजः शूद्रस्तथाङ्गना। गन्धलेपक्षयकरं शौचं सेषां विधीयते ॥ इति शौचे प्रागुप्तादर्शनात्। मिताक्षरादयोऽप्येवम् । अम्ब विशेषयति वौधायनः । पादप्रक्षालनात् शेषेण नाचामेत् यद्याचामेत् भूमौ सावयित्वा प्राचामेदिति” । उशना । “कांस्यायसेन पात्रेण वपुसौसकपित्सलैः । प्राचान्तः शतकत्वोऽपि न कदाचिच्छुचिर्भवेत् ॥ प्राचमनजलनिषेधे शलिखितौ। “न शूद्राशुचेकपाण्यावर्जितेनेति । अत्राशचिपदम् प्राचमनकर्तृभिन्नपर शूद्रसाइचात् एकपाणिपदमपि कर्तपाणिभिन्नपरम् । तेन स्वीयवामपाण्यावर्जिते न दोषः तदाह वौधायनः। “भूत्रपुरीषे कुर्वन् दक्षिणहस्तेम जलपात्र ग्रहाति सव्येनाचमनीयमिति” राति जलमिति शेषः। प्राचामेदित्यनुवृत्तौ देवलः । “शिखां बढा वसित्वा हे निर्निक्त वाससौ शुभे। तूष्णीं भूत्वा समादाय नोहच्छत्र विलोकयन् ॥ एकवस्त्रा: प्राचौनावौतिनः" इत्यादिपारस्करदशनात्। अत्र प्रेतस्नानतर्पणादी एकवस्त्रत्वं विहितं तत्र च तदङ्गत्वात्। एकवासा एवाचमनं कुर्यात् । प्रचेताः । “अनु. गणाभिरफेनाभिः पूताभिवाश्य चक्षुषा। हताभिर्विशब्दाभि. स्विश्चतुर्वाभिराचमेत् ॥ चतुर्वेति भावापेक्षया विकल्पः
For Private And Personal Use Only