________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् । भ्यामित्यवध्युपादानं तत्पर्यन्ताशचित्वयायामध्वश्रमापनोद. नायातिशयशोचाय वा प्रतएवोक्तम् "प्रजाप्रकर्षात् फलप्रकर्षः इति।
शिखाबन्धे विशेषमा ब्रह्मपुराणम्। “गायत्रया तु शिखां बहा नैऋत्यां ब्रह्मरन्धतः । जुटिकाञ्च ततो बड्डा ततः कर्म समारभेत्”। शूद्रस्य शिखाबन्धे मन्वस्तु। "ब्रह्मवाणीसह साणि शिववाणौशतानि च। विष्णो मसालेण शिखाबन्धं करोम्यहम् ॥ गच्छन्तु सकला देवा ब्रह्मविशुमहेश्वराः । तिष्ठत्व वाचला लमोः शिखामुक्तं करोम्यहम् ॥ पिवेदित्यबान्तर्जानु इत्याह याज्ञवल्करः। "अन्तर्जानुशुचौ देशे उपविष्ट उदङ्मुखः । प्राग् वा ब्राह्मण तीर्थेन हिजो नित्यमुप. स्पयेत् ॥ अन्तर्जानु जानुनोर्मध्ये इस्ती कवेति शेषः । तथाच हारीतः। “पन्तोररत्नौकखा विरपोहाहीच पिबे. दिति । पत्रारोहस्तौ हाी हगता इत्यर्थः। वाशब्दादीशाभिमुखव। “ईशानाभिमुखो भूत्वाऽपः स्पृशेत्तु यथाविधि" । इति मरोयुक्तः। ब्राण तीर्थेनाष्ठमूलेन । "कनिष्ठप्रदेशिन्याष्ठमूलान्य करस्य च। प्रजापतिपिळ. ब्रह्मदेवतीर्थान्यनुक्रमात् ॥ करस्य दक्षिणस्य । तथाच माकण्डेयपुराणम्। "प्रष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च । एतत् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै" ॥ हिजो न शूद्रादिरिति मिताक्षरा। पतएव "स्त्रियास्त्रैदभिक तौथ शूद्रजातस्तथैव च । सकदाचमनाच्छुदिरेतयोरेव चोभयोः" । ब्रागावरीधे मनुः । “कायवैदशिकाभ्याच्च न पित्रेण कदाचन" । यानवस्काः। “अद्विस्तु प्रकृतिस्थाभिहीनाभिः फेनबुड्दैः। हत्कण्ठतालुगाभिश्च यथासंख्यं हिजातयः । शुरन् स्खौ च शुद्रच सक्त् स्पष्टाभिरन्ततः" ॥ अन्तत पोष्ठप्रान्ते
For Private And Personal Use Only