________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् ।
३३१ हये च सप्तान्या मृदः शौचोपपादिका:” ॥ यमः। “लिने वेका गुदे तिम्रो वामहस्ते चतुई श। तत: पुनरुभाभ्याञ्च दातव्याः सप्त मृत्तिका:" ॥ पैठौनसिः। "मृत्तिका संग्टह्य एका लिङ्गेपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त इत्यादि। एतासां संख्यानां दक्षायुक्ताधिक्यं गन्धाद्यनुवृत्तिमनुरुध्य व्यवस्थेयम्। वामहस्त दशदानानन्तरं तत्पृष्ठे षड़दानमाह हारोतः। “दशमध्ये च षट्पृष्ठे इति । शङ्खदक्षौ “तिम्रस्तु मृत्तिका देयाः कृत्वा नखविशोधनम्। तिस्रस्तु पादयोदया: शुद्धिकामेन नित्यशः ॥ नखशोधनं वृणादिना नखान्तमलशोधनं तिस इति हस्तयोरिति शेषः। पादप्रक्षालनं कांस्ये न कर्तव्यमित्याह विष्णुधर्मोत्तरम्। “दमैन मार्जयेत् पादौ न च कांस्य प्रधावयेत्”। दक्षः । “लिङ्गे तब समाख्याता त्रिपर्वी पूर्यते यया। अईप्रमृतिमात्रा तु प्रथमा मृत्तिका स्मता ॥ द्वितीया च हतीया च तदाऽही प्रकीर्तिता" । यदा तु उक्त प्रमाणया मृदा गन्धलेपक्षयो न भवति तदा अधिकयापि कर्त्तव्यम्। *गन्धलेपक्षयकरं शौचं कुर्यादतन्त्रित:"। इति याज्ञवल्काात्। गुदादन्यत्र परिमाणमाह यमः । “मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया" । त्रिपर्वी तर्जनौ मध्यमानामिकानामग्रत्रयं मूत्रमात्रे तु स्मतिः । “एका - लिङ्गे मृदं दद्यात् वामहस्ते तु मृत्त्रयम् । उभयोहस्तयोई च मूत्रशौच प्रकीर्तितम्"। ब्रह्मपुराणे । “पादयोः एहोला च सुप्रचालित पाणिमान् । हिराचम्य ततः शुद्धः स्मृत्वा विषाणु सनातनम्”, पादयो एकैका इद मूत्रोत्सर्गे पुरोषोत्सर्ग तिमृणां विधानात् । दक्षः। “यथोदित दिवा शौचम् आई रात्रौ विधीयते । पातुरे तु तदई स्यात्तदई तु पथि स्मृतम् ॥ यथोक्त करणाशक्तावेवेदं न तु निशादि पुरस्कारेणैव वाकय स्या
For Private And Personal Use Only