________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.३३०
आङ्गिकतत्त्वम्। सर्वदा। गुप्ताभ्यां नमापेत: स्यात् प्रकाशे होयते तया"। विष्णुपुराणम् । “सोमाग्न्यर्काम्बुवायनां पूज्यानाञ्च न संमुखे। कुर्यात् ठौवनविस्म बसमुत्सर्गञ्च पण्डितः। आपस्तम्बः । *न च सोपानको मूत्रपुरौषे कुर्यादिति”। वृहन्मनुः । “करगृहीतयात्रेण कृत्वा मूत्रपुरौषके। मूत्रतुल्यन्तु पानीयं पौत्वा चान्द्रायणञ्चरत्"। भरद्वाजः। “अथ विवथ विराम – लोष्ट्रकाठणादिना । उदस्तवासा उत्तिष्ठेदृढ़ विकृतमहनः । उद' स्तवासाः कटिदेशाटुत्क्षिप्तवस्त्रः ।
अथ शौचम्। देवलः। “धर्मविक्षिणं हस्तमधःशौचे न योजयेत्। तथैव वामहस्तेन नाभेकर्द्ध न शोधयेत् । प्रतिस्थितिरेषा स्यात् कारणादुभक्रिया” ॥ कारणाद्रीगादेः। ब्रह्माण्डपुराणम् । “उड़तोदकमादाय मृत्तिकाञ्चैव वाग्यतः। उदम,खो दिवा कुर्यात् रात्रौ चेद्दक्षिणामुखः ॥ सुनिनि मृदं दद्यात् मृदन्ते त्वप एव च। दातव्यमुदकं तावद् यावत् स्यात् मृत्तिकाक्षयः” ॥ कुर्यात् शौचमिति शेषः। सुनिनिते भरहाजोत लोष्ट्रादिप्रसृष्टे गुदे। उदकपात्राभावे करेण जलाशयादुदकग्रहणमाह प्रादित्यपुराणम् । *अरनिमात्रं जलं त्यक्त्वा कुर्यात् शौचमनुते । पचाच शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्” । तस्मिन् देशे शौचं कर्तव्य यस्मादरनिमात्र व्यवहितं जलं तत्स्थलमेव तौथं जलसमोपवात्। विष्णु पुराणम्। “वल्मीकमूषिकोत्खातां मृदमन्तजलान्तधा। शौचावशिष्टां गेहाञ्च नादद्यात् लेपसम्भवाम् । अन्तःप्रायवपनाञ्च हलोत्खातां सकई माम्” ॥ मनुदक्षो। "एका लिङ्गे गुदे तिस्रो दश वामकर तथा। उभयोः सप्त दातव्या मृदः शुद्धिममौसता"। उभयोः करयोः। विष्णुपुराणम्। “एका लिङ्गे गुदे तिस्रो दश वामकरे तथा। हनः
For Private And Personal Use Only