SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .३३० आङ्गिकतत्त्वम्। सर्वदा। गुप्ताभ्यां नमापेत: स्यात् प्रकाशे होयते तया"। विष्णुपुराणम् । “सोमाग्न्यर्काम्बुवायनां पूज्यानाञ्च न संमुखे। कुर्यात् ठौवनविस्म बसमुत्सर्गञ्च पण्डितः। आपस्तम्बः । *न च सोपानको मूत्रपुरौषे कुर्यादिति”। वृहन्मनुः । “करगृहीतयात्रेण कृत्वा मूत्रपुरौषके। मूत्रतुल्यन्तु पानीयं पौत्वा चान्द्रायणञ्चरत्"। भरद्वाजः। “अथ विवथ विराम – लोष्ट्रकाठणादिना । उदस्तवासा उत्तिष्ठेदृढ़ विकृतमहनः । उद' स्तवासाः कटिदेशाटुत्क्षिप्तवस्त्रः । अथ शौचम्। देवलः। “धर्मविक्षिणं हस्तमधःशौचे न योजयेत्। तथैव वामहस्तेन नाभेकर्द्ध न शोधयेत् । प्रतिस्थितिरेषा स्यात् कारणादुभक्रिया” ॥ कारणाद्रीगादेः। ब्रह्माण्डपुराणम् । “उड़तोदकमादाय मृत्तिकाञ्चैव वाग्यतः। उदम,खो दिवा कुर्यात् रात्रौ चेद्दक्षिणामुखः ॥ सुनिनि मृदं दद्यात् मृदन्ते त्वप एव च। दातव्यमुदकं तावद् यावत् स्यात् मृत्तिकाक्षयः” ॥ कुर्यात् शौचमिति शेषः। सुनिनिते भरहाजोत लोष्ट्रादिप्रसृष्टे गुदे। उदकपात्राभावे करेण जलाशयादुदकग्रहणमाह प्रादित्यपुराणम् । *अरनिमात्रं जलं त्यक्त्वा कुर्यात् शौचमनुते । पचाच शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्” । तस्मिन् देशे शौचं कर्तव्य यस्मादरनिमात्र व्यवहितं जलं तत्स्थलमेव तौथं जलसमोपवात्। विष्णु पुराणम्। “वल्मीकमूषिकोत्खातां मृदमन्तजलान्तधा। शौचावशिष्टां गेहाञ्च नादद्यात् लेपसम्भवाम् । अन्तःप्रायवपनाञ्च हलोत्खातां सकई माम्” ॥ मनुदक्षो। "एका लिङ्गे गुदे तिस्रो दश वामकर तथा। उभयोः सप्त दातव्या मृदः शुद्धिममौसता"। उभयोः करयोः। विष्णुपुराणम्। “एका लिङ्गे गुदे तिस्रो दश वामकरे तथा। हनः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy