________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् ।
३२९ नैकवाक्यत्वात्। सध्यायां परिवर्जयेदिति तु पीड़ितेतर. परम् । यमः। “कत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् । विरम वे च यही कुर्यात् यहा कर्णे समाहितः । पृष्ठतः पृष्ठ। कण्ठलम्बितं निवौतम्। अत्र संवीतं निवौतम् । *संबोतं मानुषे कत्ये” इति तैत्तिरीयश्रुतेः। मानुषे सनकादिक्कत्ये "पृष्ठलम्बितं निवीतं वा" इति वौधायनवचनाच । तथाच हारवत् कत्वा पृष्ठसम्बितं स्कन्धे इत्यर्थः पत्र व्यवस्थामाह सांख्यायनः। *योकवस्त्रो यत्रोपवीतं कणे कला अवगुण्ठितः" इति कर्णे दक्षिणकर्णे। "पवित्र दक्षिणे वर्षे कृत्वा विस्म बमाचरेत्”। इति स्मृती तथा दर्शनात् । पबगुण्ठितः कतशिरोऽवगुण्ठनः । मनुः । “छायायामन्धकारे वा रानावहनि वा हिजाः। यथासुखमुखः कुर्यात् प्राणवाध. भयेषु च”। महाभारते। "प्रत्यादित्य प्रतिजलं प्रतिगाच प्रतिहिजम्। मेहन्ति ये च पथिषु ते भवन्ति गतायुषः'। प्रतिः मांमुख्ये। मनुः । “न मूवं पथि कुर्वीत न भस्मनि म गोव्रजे। न फालकृष्टे न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मौके कदाचन। न ससत्वेषु गर्तेषु न गच्छन्त्रापि संस्थितः। न नदीतीरमासाद्य न च पर्वतमस्तके। वायग्निविप्रानादित्यमपः पश्यंस्तथैव च । न कदाचन कुर्वीत विण्म वस्त्र विसर्जनम्" । ससत्वेषु प्राणिमत्सु। संस्थितः उपस्थितः। पर्वतमस्तकनिषेधोऽधिकदोषाय। वशिष्ठः । "आहारनिर्हारविहारयोगा: सुसम्भूता धर्मविदा तु कार्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनावुषो गुप्ततमे तु कार्ये । निर्हारो मूबपुरौषोत्सर्गः। विहारः स्त्रीसम्भोगः। योगः समाधिः । वाग्गुप्तिरशभालापत्यागः । बुद्धिगुप्तिरनिष्टचिन्तात्यागः । हारीतः। "पाहारन्तु रहः कुर्यात् निरिञ्चैव
For Private And Personal Use Only