________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२८ ... आङ्गिकतत्त्वम् । वाडिका अरुणोदयः। तत्र स्नानं प्रशस्त स्यात्तद्धि पुण्यतमं स्मृतम् । नाडिका दण्डः। नाडौषध्या दिवानिमित्युक्तः । विष्णुधर्मोत्तरे। "वेगरोध न कर्तव्यमन्यत्र क्रोधवेगतः" । बेगरोधं न कर्त्तव्यमिति तु कां दिशं गन्तव्यमितिवत भावाख्यातेतरत्वात् साधुत्वम्। अायुर्वेदीयेऽपि । न वेगितो. ऽन्यसिद्धिः स्यात् नाजित्वा साध्यमामयम्। अङ्गिराः । "उत्थाय पथिमे रात्रस्तत पाचम्य चोदकम्। अन्तर्धाय ढणेभूमि शिरः प्राहत्य वाससा। वाचं नियम्य यत्नेन ठौवनोच्छासर्जितः। कुर्याभूतपुरौषे तु शुचौ देशे समाहितः । विष्णुपुराणम्। ततः कल्य समुत्थाय कुयामैत्र नरेश्वर। नै त्यामिषुविक्षेपमतोत्याभ्यधिकं भुवः । तिष्ठेन्नातिचिरंतस्मिनैव किञ्चिदुदौरयेत्”। कल्यमुषः कालम् । मैत्र मित्रदेवताकंपायुसम्बन्धात् पुरोषोत्मगनैऋत्यामुत्थानदेशमारभ्य उत्था. येत्यनेनोपस्थितेः । इषुविक्षेपमतौत्य इधुविक्षेपयोग्यदेशाहहिः। तद्देशपरिमाणमाह पितामहः। “मध्यमेन तु चापन प्रक्षिपेत्तु शरत्रयम्। इस्तानान्तु शते साई लक्ष्य कृत्वा विचक्षणः” । आपस्तम्बः । “मूत्रपुरीष कुर्यात् दक्षिणां दिशं दक्षिणापरां वेति”। दक्षिणापरा नैऋतिः। मनुः । "मूत्रोच्चारसमुत्सगं दिवा कुर्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ सध्ययोश्च यथा दिवा"। उच्चारः पुरोषः। यत्तु यमवचनं "प्रत्यङ्मुखश्च पूर्वाह्ने अपराहे च प्राङ्मुखः । उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः”। इति उदङ्मुखेन सहेच्छाविकल्पा) सूर्याभिमुखनिरासार्थञ्च न तु नियमार्थ देवलवचनविरोधात्। तथाच “सदैवोदङ्मुखः प्रातः साया) दक्षिणामुखः। विगम व पाचरेबित्यं सन्ध्यायां परिवर्जयेत्" इत्यत्न प्रातः सायाङ्गशब्दौ दिवाराविपरी। पूर्वोक्लम नुवच
For Private And Personal Use Only