________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
আনিল।
३२७ "पहं देवो न चान्योऽस्मि ब्रद्धवाहं न शोकमाक् । सञ्चिदानन्दरूपोऽई नित्यमुलाखभाववान् ॥ इति भावयेत्। "लोकेशचैतन्यमयाधिदेव श्रीकान्त विष्णो भवदाजयैव। प्रात:समुत्थाय तव प्रियार्थ संसारयावामनुवर्तयिथे॥ जानामि धर्म न च मे प्रवृत्तिर्जानाम्यधर्म न च मे निकृत्तिः। त्वया
धोकेश हदि स्थितेन यथा नियुत्तोऽस्मि तथा करोमि ॥ विष्णुपुराणम्। “प्रबुद्धचिन्तयेत् धर्ममर्थञ्चास्याविरोधिनम् । पपोड़या तयोः काम्बमुभयोरपि चिन्तयेत्। धर्मलक्षणन्तु भविथे। “धर्मः श्रेयः समुद्दिष्ट शेयोऽभ्युदयसाधनम् ॥ अतएव जैमिनिः । *चोदनालक्षणोऽर्थोधर्मः इति तेन वेदैक. प्रतिपाद्योऽर्योधर्मः कोऽर्थो योऽभ्युदयायेति भाथम्। ततव प्रियदत्तायै भुवे नमः। इति प्रथिवीं नमस्कृत्य दक्षिणं चरणं न्यत्। छन्दोगपरिशिष्टम्। “श्रोत्रियं सुभगामग्निगावेवाग्निचितन्तथा। प्रातरुत्थाय यः पश्येदापाः स विमुच्यते ॥ पापिष्ठं दुर्भगां मयं नग्नमुबकत्तनासिकम्। प्रातरुत्थाय यः पश्येत्तकलेरुपलक्षणम् ॥ प्रतएव व्यासः । धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न धारयेत् ॥ महाभारते । “कर्कोटकस्य नागस्य दमयन्त्या नसन च। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ भास्य । “कार्तवीर्यार्जुनो नाम राजाबाहुसहस्रभूत्। योऽस्य संकीर्तयेबाम कल्यमुत्याय मानवः। न तस्य वित्तनाशः स्वावच लभते पुन: ॥ कल्यं प्रातः ।
अथ विरामवोसर्गः। विष्णुधर्मोत्तरे। “निद्रां जयाद् रही राम नित्यमेवारुणोदये। वेगोत्सर्ग ततः कत्ला दन्तधावन पूर्वकम्। मानं समाचरेत् प्रातः सर्वकल्मषनाशनम् ॥ अरुणोदयकालमाह स्कन्दपुराणम् । “उदयात् प्राक् चतमस्तु
For Private And Personal Use Only