________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् ।
नमो गणेशाय। प्रणम्य सच्चिदानन्दं भुक्तिमुक्तिप्रदायकम् ।
আফ্লিা বানানি বন্ধি নীলন: अथ प्रातःकत्यम्। तत्र दयः। *प्रातरुत्थाय कर्तव्यं यत् हिजेन दिने दिने। तत्सर्व संप्रवक्ष्यामि हिजानां हितकारकम् । दिवसयाद्यभाग तु कृत्यं तस्योपदिश्यते। हितोये च तीये च चतुर्थे पञ्चमे तधा। षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ॥ तत्र दिनपदं ब्राझामुहर्तादिप्रदोषान्तकालपरम् । “त्रियामां रजनी प्राहुम्त्यवाद्यन्तचतुष्टयम्। नाडौनां तदुभ सन्ध्ये दिवसायन्तसंहिते ॥ इति ब्रह्मवैवर्तवचनैकवाक्यत्वात् नाडौदण्डः । प्राप्रामुहकित्यमाह वामनपुराणम्। ब्राह्म मुहत्ते बुध्येत स्मरेदेववरामृषौन्। प्रद्धा मुरारिस्त्रिपुरान्तकारी भानुः शशौ भूमिस्तो बुधश्च । गुरुस शुक्र: शनिराहु केतू कुर्वन्तु सर्वे मम सुप्रभातम् । प्राधामुहर्तमाह पितामहः। रात्रेश्व पश्चिमे यामे मुच्छों ब्रह्मा उच्यते"। पश्चिमे यामे शेषाईग्रहरे भवदेवीयनिर्णयामृत सुमन्तुः । “रात्रेच पश्चिमे यामे मुहर्तो यस्ततीयकः। स ब्राह्मा इति विख्यातो विहितः संप्रवोधने” ॥ शेषाईग्रहरे ब्राह्मयो मुहर्त इति मदनपारिजातात्। तत्र सूर्योदयात् प्रागई प्रहर हो मुहत्तौ तत्र प्राद्यो ब्राह्माः हितोयो रौद्रः। तत्र: "प्रातः शिरसि शुक्लाले हिनेव हिभुजं गुरुम् । प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे । यस्य वाक्यामृतं इन्ति विषं संसारसंज्ञकम्” ॥ इति पठेत्
For Private And Personal Use Only