________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्त्वम्।
३२५
रेव सदा कार्य कर्तव्य पितर्पणम्। पिण्डदानन्तु तच्छस्तं पिटणाचातिदुर्लभम् । विलम्बो नैव कर्तव्यो नैव विघ्न समाचरेत्। श्राई तत्र च कर्त्तव्यमावाहनवर्जितम् । अन काल इति न रावयादिपर्युदस्तप्रतिप्रसवस्तथा तहाधापत्तेः किन्तु पर्युदस्त तर अप्रशस्तकालपरम् । “तत्सादृश्यमभावश तदन्यत्वं तदल्पता। अप्राशस्त्य विरोधश्च नजर्थाः षट प्रकीर्तिताः । इत्यनुशासन ग्रन्थानुरोधात् काल इति प्रशस्तापरावादिकालपरं तत्र शुचेः प्राप्तात्तरविहितप्रथमदिन एव बाई तेन पूर्वदिने राक्षसौवेलादावागमनेऽपि परदिने वाइंन विरुद्धम्। तथा च हलायुधकृतम्। गत्वैव तीर्थ कर्तव्यं श्राह तत्प्राप्तिहेतुकम्। पूर्वाह्नेऽप्यथवा प्रातर्देशः स्यात् पूर्वदक्षिणे"। पूर्वाह्न सङ्गवे पूर्वदक्षिणेऽग्निकोणे पिण्डदानमिति श्राद्धासम्भवे केवलपिण्डदानमिति न पौनकताम्। पिण्ड प्रतिपत्तिमाह मत्यपुराणं "पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादम्नौ जलेऽपि वा। तीर्थाई सदा पिण्डान् चिपेत्तीर्थे विचक्षणः" । गङ्गावाक्यावल्याम्। “संवत्सरं हिमा. सोनं पुनस्तौथ व्रजेद्यदि। मुण्ड नञ्चोपवासञ्च ततो यत्नेन कारयेत्। अत्र हिमासोनमित्यनेन दशमासात् पूर्व मुण्ड. नोपवासो न कार्याविति सूचितम्। अन्त्येष्टिप्रमाणं दानप्रमाणञ्च शुद्धितत्त्वेऽभिहितं वानुसन्धे यम्। इति वन्द्यघटोय. औरघुनन्दनभट्टाचार्यविरचितं श्राहप्रमाणतत्त्व समाप्तम् ।
For Private And Personal Use Only