________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्त्वम् ।
३२३
"कन्यापुत्र विवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूड़ाकर्मादिके तथा । सौमन्तोन्रयने चैव पुत्रादिमुखदर्शने । मान्दोमुखं पितृगणं पूजयेत् प्रयतो गृहौ” इति विष्णुपुरापौयैकवाक्यत्वात् तदैकवाक्यतयैकशेषात् सुतपदं कन्यापुत्र परम्। चा उद्दहनादित्यत्राभिविधावाङ् तस्याभावेऽपि संस्का क्रमवाधकस्य पितुरभावे पुनरन्यः संस्काय्र्यः सपिण्डादिति तत्क्रमादिति " चित्रं कर्म यथा अनैकैरङ्गैरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्दत् स्यात् संस्कारे विधिपूर्वकैः" इत्यङ्गिरसोल - फलभागितया तस्य प्रधानस्य संस्काय्र्यस्य क्रमात्तेषां पितॄणां दद्यात् ततश्च संस्काय्यविचादित्रय मातामहादित्रयेभ्यः श्राव कुर्य्यात् न च संस्कार्य्यपितरमादाय तेषां पितुः सम्प्रदानभूतानाम् । तत्क्रमादित्यनेन पितुः प्रवेशात् तत्प्रपितामहेतरपञ्चानामिति नारायणोपाध्यायमतं युक्तमिति वाच्य पित्रनुप्रवेशेन संस्काय्यपितृपितामहप्रपितामहानां श्रादे तन्मातामहपतस्यैव " पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्" इत्यनेन युक्तत्वात् । न वा तेषां संस्कर्त्तृपितृणां संस्काय पितुः पितृगणमातामहानां वा ग्रहणं तत्क्रमादित्यनुपपत्तेस्तथा हि श्राद्य संस्कर्त्तुरनुपात्तत्वेन तच्छब्दादनुपस्थितेः द्वितीये तेषामित्यनेनैव प्रक्रान्तत्वेन तथाविधानां प्रात्या तत्क्रमादित्यस्यानुवादकतापत्तेः अतएव कत्यचिन्तामणिष्टता स्मृतिः । " अष्टौ संस्कारकर्माणि गर्भाधानमिव स्वयम् । पिता कुर्य्यात्तदन्यो वा तदभावेऽपि तत्क्रमात् । तत्क्रमात् पितृक्रमात् तेनान्यवेदिना क्रियमाणे पितृशास्त्रोक्तमेव कर्म कर्त्तव्यं तस्याभावे त्विति मैथिलपाठे प्रक्रान्तव्यवच्छेदक तु शब्देन द्वितीयपक्षस्य सुतरां वाधितत्वमिति ततस्तेषामिति निर्विशेषितपितमात्रपरामर्श कमिति एवं
For Private And Personal Use Only