________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२२
पाहतत्त्वम् । एतदितरवाहपरा गणशः समुदायेन एकस्मिन् दिने क्रिया माणेषु कर्मसु यथा यजनौयेऽहनि नवयज्ञवास्तुयज्ञगोयज्ञाख. राजेषु सर्वोह शेनैकमेव मातपूजनमेकमेव च श्राई सन्नियोगशिष्टत्वात् वसोर्धारादानमा युष्थमन्त्रजपश्च न तु कर्म संख्यानुसारण एतवचनं लाघवन्यायमूलम् अतएवाग्नेयादीनां षणामप्युद्दे शेनाङ्गत्वातन्त्रेण प्रयाजादिकमित्ये कादशाध्याये सिशान्तितं यत्र यति ननु कर्मादौ षड्भ्यः पितृभ्य इत्यनेन थाई विहितं कर्मादिषु च सर्वेष्वित्यनेन मातृपूजा विहिता इति । पुनरुतिन वैदिककर्मादौ मातपूजा पूर्वमुक्ता भनेन पुत्रजन्मादो वैदिक कर्मादित्वाभावेऽपि श्राद्धनिमित्तत्वादेव विधीयते। यहा यत्र यत्र श्राई भवेत्तत्र तत्रैव मातर इति वचमार्थः तेनाष्ट कादो वृदियाइनिषेधे मातृपूजानिषेधः । . अत्र विवाहान्तसंस्काराङ्गनान्दोमुखश्राद्धे पितुरधिकारमाह छन्दोग परिशिष्टम्। "खपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु। पिण्डानोहहनात्तेषां तदभावेऽपि तत्क्रमात्”। सुतसंस्कारकर्मसु सुतसंस्कारजनककर्मसु । सुत. संस्कार ग्रहणात् पुत्र विवाहान्तरे पित्रा नाभ्य दयिक कार्यम् आद्यन संस्कारसिद्धी द्वितीयादेस्तदजनकत्वात् तथा चाखलायनग्रह्यपरिशिष्टं “सोमन्तीबयनं प्रथमे गर्भ सोमन्तानयनसंस्कारो गार्भपात्रसंस्कारः” इति अतिरिति गर्भपात्रयोरयं गाभपात्रः गर्भस्योदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया इति कल्पतरुः हारौतोऽपि “सकत्तु कृतसंस्काराः सौमन्तेन कुलस्त्रियः। यं यं गर्भ प्रसूयन्त स गर्भ: संस्कृतो भवेत् । अत्र मकत्संस्कृतपाचजातानां सर्वेषां संस्काराभिधानेन प्रत्येककृतजातकर्मादिकसंस्काराणां सुतरां संस्कृतत्वं “सलत्कृते कृत: शास्त्रार्थः” इति न्यायात् पिण्डानिति थाइपरम् ।
For Private And Personal Use Only