________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धतत्त्वम् ।
३२१
,
"
जन्मनि । अशौचापगमे कार्यमथवापि नराधिप ! " ॥ न चास्य पूर्वपचोत्तरभावेन व्यवस्था हारलतोक्त्ता युक्ता पूर्वार्धर्वयर्थ्यापत्तः जातकर्म समकाल विधानविरोधाच्च तस्मादिकल्प एव भक्ताशक्तभेदेनोक्तः तावत्कालं स्तन्यादाने पुत्रनाशप्रसङ्गात् साङ्गं वृद्धिश्राद्ध कत्तं न शक्यते चेदङ्गविकलमेव भविष्यतीति श्राविवेकः । अतएव नव्यवईमानष्टतभविष्यपुराणं "पिण्डनिर्वापणं कुर्य्यान्न वा कुर्य्याद्विचक्षणः । वृद्धिश्राड कुलाचारात् देशकालाद्यपेक्षया । अग्नौकरणमर्घ्य ञ्चावाहनञ्चावनेजनम् । पिण्डश्राद्ध प्रकुर्वीत पिण्ड होने विवर्जयेत्” । कृत्यप्रदोपेऽपि । " देशकालाद्यनुरोधेन यदि पिण्डरहितमाभ्य दयिकं क्रियते तदाग्नोकरणमयं दानावाहनाउने जनाद्युत्तरतन्त्रं निवर्त्तत" इति पुत्र मुखदर्शननिमित्तश्राचञ्च वच्यते । प्रवासादागतस्य पितुः पुत्र मुद्दाभित्राणरूपे प्रोषितागतकर्मणि गोभिलोक्तश्राइं न कार्य विवाहादिति समसनौयचरुहोमग्टहप्रवेशनयानारोहणचतुष्पथामन्त्रणाचभङ्गसमाधानार्थ होमचतुर्थी होमानामादिशब्दन ग्रहणम् एषु विवाहादिगर्भाधानान्तकर्मखेकमेव श्राद्ध कत्तव्यं न प्रतिकर्मादो एकेनैव कृतेन श्रारेण सर्वाखेव तानि श्राद्धवन्तौति अन्तशब्दाऽत्र गणस्यावयवार्थः दशान्तः पट इतिवत् समौपार्थत्वं उपलक्षणं स्यात् ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्व ेन ग्रहणं कार्य्यान्वितत्वात् एतच्च छन्दागपरम् अतएव भवदेवभट्टे नापि गर्भाधानं आभ्युदयिक न लिखितम् अन्य वेदिभिस्तु “निषेककाले सोमे च सौमन्तीनयने तथा । ज्ञयं पुंसवनं चैव श्राद्धं कर्माङ्गमेव च" इति भविष्यपुराणे निषेककाले गर्भार्थशक्राधानदिन श्राद्धं कर्मामित्यनेन विहितमाभ्यु दयिकं कर्त्तव्यमिति तेषां श्राद्धानन्तरनिषेकविधानात् श्राद्ध नियुक्त इत्यादि विष्णुपुराणोक्त निन्दा
For Private And Personal Use Only