________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२०
।
-
वाहतत्त्वम् । विवाहादावेकमेवा कुर्य्यात् श्राद्धं नादी कर्माणः कणः स्यात् । तथा गणथः क्रियमाणेषु मातृभ्यः पूजनं सक्कत् ॥ सकृदेव भवेत् श्राहमादौ न पृथगादिषु । यत्र यत्र भवेत् श्राद्धं तत्र तत्रैव मातरः " ॥ यानि कर्माणि कवी पुनः प्रतिदिनं प्रतिमासं प्रतिवत्सरं क्रियन्ते वैश्खदेववलिक दर्शपौर्णमासश्रावण्यग्रहायण्यादीनि तेषु प्रथमप्रयोग एव श्राद्धं मातृपूजा च न द्वितीयादिप्रयोगेष्वपि । श्राधाने अग्न्याधाने होमयोः सायं प्रातर्होमयोः नवयज्ञथाग्रहायणेष्टिः एतेषु प्रधानादिषु प्रतिप्रयोगं प्रतिकर्मापि श्राद्धं न कार्य्यं किन्त्वा धानादौ कृते सर्वेष्वेव कृतं स्यात् तेनाम्यत्र श्रावण्यादौ प्रतिकर्मैव श्राद्धमित्युक्त सर्वाण्येवान्वाहाय्र्यवन्तीति गोभिलग्गृह्य सर्वाणि वक्ष्यमाणानि कर्माणि अन्वाहाय्र्यवन्ति अनाहाय्र्यमाभ्य दयिकवाड दक्षिणा च तदुभययुक्तानि कार्याणोत्युक्तः तथा च गृह्यान्तरं "यच्छ्राइ कर्मणामादौ या चान्ते दक्षिणा भवेत । श्रमावास्यां द्वितौयं तदन्वाहार्य्यं प्रचचते । तत्र कर्मविशेषे अभ्युदयिकश्राद्ध' निषेधयति नाष्टकास्खिति भ्रष्ट कासु अष्टका होमेषु । श्राह गृह्येोक्तान्वष्टकादिश्राड पिण्डपितृयज्ञश्राई च शोष्यन्तौ होमः स च शोष्यन्तीं शूलायन्तौमासनप्रसवां ज्ञात्वा होमः सुप्रसवे इत्यस्माडातोरिति भट्टभाष्वदन्त्यादिः । अथ जातकर्मणि श्रावनिषेधात् तत्र तहिधायकं वचनं शाख्यन्तरीयम् । किन्तु पुत्रजन्मनिमित्तकं पुत्रमुखदर्शनार्थञ्च श्राद्धं कर्त्तव्यम् ।
यथा मार्कण्डेयपुराणे । “नैमित्तिकमथो वक्ष्ये श्राद्धमभ्य ुदयार्थकम् । पुत्रजन्मनि तत्कार्य्यं जातकर्मसमं बुधैः” । श्रत्र जातकर्म समकालविधानादच्छिन्ननाड्यां कर्त्तव्यं तथा च विष्णुधर्मोत्तरम् । "अच्छिन्ननाड्यां कर्त्तव्यं श्राद्ध वै पुत्र
For Private And Personal Use Only