________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावसत्त्वम्। उत्तराईमिदं प्रावण विषयकमपि। प्रार्थनासु सुसुप्रोक्षितमस्वित्यादिषु प्रतिप्रोतोऽस्तु सन्वित्यादिना प्रतिवचने कृते। पवित्रान्तर्हितान् सिञ्जेदुत्तानपात्रवदिति पवित्राच्छादितान् अज्ज वहन्तीत्यनेन सिञ्चत्। अनन्तरं न्युनोकतपानमुत्तानं कत्वा युग्मानेवेत्यादिना वक्ष्यमाणं कुर्यात्। धर्यस्य पतिमूईन्यस्य अनङ्गुष्ठं पाणिं ग्टहौत्वा प्रणम्यानुव्रजेत्। अत्र च दक्षिणा द्राक्षामलकादि। तथा च ब्रह्मपुराणम्। “द्राक्षामलकमूलानि यवांचाथ निवेदयेत्। तान्येव दक्षिणार्थस्तु दद्याविप्रेष सर्वदा ॥ मूलमाः कादि। निवेदयेत् भोजनाय दद्यात् तानि द्राक्षामलकमूलानि। सम्भवे समुच्चयो. ऽसम्भवे प्रत्येकमपि दक्षिणा। आभ्य दयिकं नित्य काम्यञ्च दर्श पौर्णमामवत्। देवीपुराणम् । “अष्टकामाध्यभ्य दयास्तीर्थपानोपपत्तयः । पितृणामतिरेकोऽयं मासिकानात् ध्रुव: स्मृतः ॥ मासिकान्बादमावस्याश्राद्धादतिरेकोऽष्टकादिवालगणो ध्र व आवश्यकः। विष्णुः “प्रादित्यसंक्रमण विषुवयं विशेषणायनवयं व्यतीपातो जन्ममिभ्यु दयः । एतांस्तु श्राइकालान् वै काम्यानाह प्रजापतिः। श्राइमेतेषु यहत्तं सदानन्याय कल्पते । एतच्च संयोगपृथक्त्वन्यायादविरुद्धम् । स च न्यायस्तिथितत्वऽनुसन्धेयः । छन्दोगपरिशिष्टम् । "असक्कट यानि कम्माणि क्रियेरन् कर्मकारिणा। प्रतिप्रयोगं नैव स्थर्मातरः श्राश्वमेव च ॥ आधाने होमयोश्चैव वैश्वदेवे तथैव च। बलिकमणि दर्श च पौर्णमासे तथैव च ॥ नवयज्ञे च यजज्ञा वदन्त्येवं मनौषिणः। एकमेव भवेत् श्राइमेतेषु न पृथक् पृथक् ॥ नाष्टकासु भवेत् श्राई न श्राद्ध श्राद्धमिष्यते। न शोष्यन्तो जातकम्मप्रोषितागतकर्मसु ॥ विवाहादिः कांगणा य उत्तो गर्भाधानं शुश्रुम यस्य चान्ते ।
For Private And Personal Use Only