________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१८
श्राद्धतत्त्वम् ।
ग्रेषु पित्रादिभ्यस्तदुत्तरस्थितप्रागग्र कुश मूलमध्याग्रेषु मातामहादिभ्यः प्राङ्म ुखेनावनेजनादिदातव्यमित्युक्त' निरस्तं मातृ पक्षस्य पूर्वं दूषितत्वात् आवाहितपित्रादीनां वामदेशे मातामहादौनामन्वा जलदानानुपपत्तेश्च कर्तुर्दक्षिणोपचारानुपपत्तेश्च कर्कन्धुवंदरं तत्पात्रचालनेन पिण्डपात्रचालनेन अवने जयेदिति श्रुतेरवने निव ति ब्रूयात् । उत्तरोत्तरदानेन पिण्डानां मूलादिक्रमेणोपर्युपरिदानेन दाताऽप्युत्तरोत्तर ऊर्द्धाङ्ख गतिर्भ-वति अधश्चारणादग्रादिक्रमेणाधोऽध आचरणादधोगतिर्भवति इतरेषु पार्वणादिषु ईषत् शक्तान् अल्पलग्नान् तूष्णौमिति गन्धादिदानवाक्यनिषेधः । श्राचामयेत् लेपघर्षण प्रक्षालनादिकं कारयेत् । अन्यत्र पार्वणादौ यवादीत्यादिपदेन देवतार्थो - पवीति परिग्रहः । दक्षिणा प्लवने दक्षिणदिक्निम्न न त्वाभ्यदयिकवत् प्राचौनिम्न दक्षिणाभिमुखस्य कर्तृत्व न तु प्रामखस्य दक्षिणाग्रेषु न प्रागग्रेषु एष विधिः पिण्डदानविधिः । अथ प्रकृतब्राह्मणचमनानन्तरं ब्रह्मणाग्रभूमिं सुसुप्रोक्षितमस्त्विति प्रोक्षयेत् । शिवा आप इत्यादिना युग्मानेव नैकैकम् उदकेन हस्ते सिञ्चेत् । सौमनस्यमस्त्वित्यनेन हस्ते पुष्पदानं कुय्यात् । अनन्तरमचतञ्चारिष्टञ्चास्त्वित्यादिना यवान्दद्यात् दापयेदिति प्रयोजक निर्देशस्तु परोपदेशपचे अन्यदारापि पार्वणवदृद्धिश्राद्धं कर्त्तव्यम् इत्युपदेशाय वा श्रर्घ्यदानवदिति ज्येष्ठोत्तरकरत्वातिदेशार्थं न तु तन्त्रतानिवृत्तिरतिदिश्यते । "अक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात् स्वधा वाचन एव च ॥ इत्यनेन विधानात् । षष्ठैव नित्यमिति गोत्रनामान्ते सम्बन्धिस्थाने षष्ठीं विधत्ते न चतुर्ष्या कदाचन इति तो ते खधेति मन्त्रस्थाने चतुर्थी - निषेधकमित्यपुनरुक्तिः तेन ये चात्र त्वेति मन्त्रो न पाठ्यः
For Private And Personal Use Only