________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राथतत्त्वम् । च विशिष्ट विधित्वानुपपत्तेः । न चैवं परशाखिकाविरोधिसर्वकानुष्ठानप्रसक्तिरिति वाच्यम् अविरोधि चेति चकारेण नाकाङ्क्षितस्यैव लाभात् श्रतएवानाकाङ्क्षिते गृह्यपरिशिष्टं "बह्वल्पं वा स्वग्टयोक्तं यस्य कर्म प्रकीर्त्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत्” इति । तस्मादवसानदिनाहृत इति वाक्यस्य सार्थकत्वाय पृथक् पदमत्त्रानुवादः । न च वैपरीत्यं तथात्वे वाक्यानुवादः स्यात् । अव्ययपदानुवादे तु विभक्तर्नानुवादकतेत । एवमेव ईशानन्यायाचाय्याः । तस्मात् श्रहं सपिण्डकं कुय्यात् खसूत्रोक्तविधानतः । अन्वष्टकासु ast च गयायाञ्च चयानि । मातुः श्राद्धं पृथक् कुयादन्यत्र पतिना सह । वृद्धिश्राडे तु मात्रादि गयायां पिटपूर्वकम्” इति तीर्थचिन्तामणिष्टत वायुपुराणोयेन वृड्ान्वष्टकावसानदिनगयानिमित्तकश्राद्ध करणेषु छन्दोगेतरोऽवसान दिनेतरत्र यादी योषिताः पृथक् श्रादायानं दद्यात् अवसानदिने तु छन्दोगात् छन्दोगोभयो योषियो दद्यादित्यर्थात् सिद्धम् । ततश्च वृडयादौ छन्दोगो योषितां कथं तृप्तिरित्याकाङ्क्षामुत्थाप्य उत्तरार्द्धनान्वय इति एतदर्थमेव स्वसूत्रोक्तविधानत इत्युक्तम् । सूत्रेति स्वगृह्यशास्त्रपरम् । अन्यत्वामावास्यादौ पतिना सह श्राद्धं भोग्यं कुय्यादित्येवार्थः । असावेतत्त इति यजमानस्य पित्र इति प्रागुक्तश्रुत्या श्राई पत्नीनिरपेक्षणपित्रादित्रिकबोधिकया " सपिण्डीकरणादूई यत् पितृभ्यः प्रदीयते । सर्वेष्वंशहरा माता इति धर्मेषु निश्चयः” इति स्मृत्या भर्तृदत्तांशभागित्वबोधिकया चैकवाक्यत्वात् एतेन षड्भ्य इति जौवनमा
1
कविषयमिति हलायुधोक्त ं निरस्तम् । जौवन्द्मारकेण इन्दो - गेतरेण पितामच्चादोनां श्राद्ध क्रियते । " जौवन्तमतिदद्याद्दा प्रेतायनोद के द्विज” । इति छन्दोगपरिशिष्टात् । जीवन्त
T
२७
३१३
For Private And Personal Use Only