________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाहतत्वम् । मानदिनेतरन योषियोऽपृथग्दद्यात् यत: खमपिण्डांशेभ्य उभयोद्देश्य कदत्तेभ्य एव योषितां प्तिः पुरुषाणां योषिजीवनादौ पृथपिण्डादपि प्तिमत्त्वात् योषित्यदमपि सार्थकमिति वाच्यं तथालेऽवमानदिनाहत इति व्यर्थं स्यात् तथाहि परिप्राप्त योषितां श्राद्देऽपृथक्त्वं विधीयते। किं वाऽपृथक्वाइवैशिष्ट्य विधीयते नायः अमावास्यादौ योषिहानाप्राप्तौ कथं वदनद्यापृथक्त्वमावविधानं न चामावास्यायां पिलभ्यो दद्या. दित्यत्र "प्रेते पिटत्वमापने सपिण्डीकरणादनु" इति विष्णुपुराणोयेऽपि योषितामपि पित्वात् बाहप्राप्तिरिति वाच्य पिटभ्यो दद्यादित्यत्र पिपदं न प्राप्त पिटलोकमानपरं किन्तु पिपितामहप्रपितामहमानपरं असावेतत्ते इति यजमानस्य पिवे असावेतत्ते इति यजमानस्य पितामहाय पसा. वेतत्ते इति यजमानस्य प्रपितामहाय इति श्रुत्याहोकवाक्य वात् “बयाणामुदकं कायं विषु पिण्डः प्रवर्तते । चतुर्थः सम्प्रदातेषां पत्रमो नोपपद्यते" इत्यत्र बयाणामित्यनेन पिa पितामहप्रपितामहानां पनौनिरपेक्षाणां तर्पणवहेवतात्वावगमाच्च। मातामहादिलाभस्तु “पितरो यत्र पूज्यन्ते तब माहामहा ध्र वम् । भविशेषेण कर्त्तव्यं विशेषावरकं व्रजेत्" इति वृदयाज्ञवल्कावचनात् मातामहा इति तदादिविकपरम्। इत्यादि बहुवचनान्ता गणस्य संसूचका इत्युक्तोः। बाइति कर्तव्यतायां मालामहादिविकोपादानाञ्च । नान्यः । तथाहि अवसानदिनात इति व्यर्थं स्यात् अवसानदिने तु "ध्र वाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा” पति छन्दोगपरिपिष्टौयेन स्त्रीपुंसयोः साधारणत्वेन चाहप्राप्तया "स्त्रीणामप्येवमेवैतदेकोहिष्टमुदाहृतम्। मृताइनि यथान्यायं नृणां यहदिहो. दितम् ॥ इति मार्कण्डेयपुराणोयेन विशेषतः बाबमास्या
For Private And Personal Use Only