________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३११
बादतत्त्वम् । प्रवेश यत् आई तत्प्रवेशे नववेश्मन इत्यनेन वक्ष्यते। तत्र नवराहप्रवेशस्य निमित्तस्य क्रियावन क्षणिकस्यापि तनि. वयवत एवाधिकारात् संक्रान्तिवत् भूतभविष्यत्वेन हिधैव निमित्तत्वात् भूते भविष्यति वा गृहप्रवेशे नान्दोमुखश्राद्धा. चरणमिति। अत्र हडिवावस्य निरवकाशत्वाब त्रयोदश्यादि निषेधः । मातरो गौर्य्यादयः । तथाच बढचरहपरिशिष्टम् । "गौरौपद्माशचौमेधा सावित्री विजया जया। देवसेना स्वधा खाहा मातरी लोकमातरः। शान्तिपुष्टि,तिस्तुष्टिरात्मदेवतया सह । पादौ विनायकः पूज्यो यन्ते च कुलदेवताः । ताचाभिधाय भविथे। “पूज्याचित्रेऽथवा कार्या वरदाभय. पाणयः । मातर इति सर्वासां विशेषणम् अतएव एतत् पायं गौर्यै मात्रे नम इति प्रयोगः एता मातरो लोकमातरो भेयाः । प्रतएवैतयोबहुत्वेन निर्देशः । पूजयन्ति अभ्युदयदानेन प्रौणयन्तीत्यर्थः । शवासु शक्लासु रजतस्फटिकादिमयोषु लिखिता चित्रिता प्रादिशब्दात् भित्त्वादिषु अक्षतपुओषु यवपु षु पृथग्विधैर्नानाप्रकारैर्वसोवेदिराजस्य । वसोर्धारामिति बमो. र्धाराधिपातेनेत्यादिदर्शनात् अलुक्समासेनैव प्रयोगः कर्तव्यः। पायुधमाणि पायुष हितानि आयुषे मे पवस्खेत्यादीनि शान्त्यथमभ्युदयस्थानिधनित्यर्थं षड्भ्य इति छन्दोगानाम् । "माटश्राइन्तु पूर्व स्यात् पितृणां तदनन्तरम् । ततो मातामहानाञ्च वृद्धौ घाइत्रयं भवेत्" इति शातातयोतामाटाव्युदासार्थम् अतएव तत्रैव छन्दोयपरिशिष्टे षस्थामेव पिण्डेति कर्त्तव्यता वक्ष्यते गोभिलसूत्रेऽपि पिनादिबद्धप्रमातामहान्तानामुल्लेखःकत: न मानादौनां "न योषिद्भाः पृथग्दद्यादवसानदिनाहते। स्वभर्तृपिण्डमावाभ्यस्तृप्तिरासां यतः स्मृता” इति छन्दोगपरिशिष्टेन वृद्धयादौ योषित्वाई छन्दोगानां पर्युदस्तञ्च । न चाव
For Private And Personal Use Only