________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
श्राहतत्त्वम् ।
तृप्तेषु विपरीतकः ॥ सम्पन्नमिति तृप्ताःस्थः प्रश्नस्थाने विधौ - यते । सुसम्पन्नमिति प्रोक्ते शेषमत्रं निवेदयेत् ॥ प्रागग्रेष्वथ दर्भेषु श्राद्यमामन्त्रा पूर्ववत् । अपःक्षिपेन्मलदेशेऽवनेनिव ेति निस्तिलाः ॥ द्वितीयञ्च तृतौयच्च मध्यदेशाग्रदेशयोः । मातामह प्रभृतींस्तु एतेषामेव वामतः ॥ सर्वस्मादत्रमुद्धृत्य व्यञ्जनरुपसिच्य च । संयोज्य यवकर्कन्धुदधिभिः प्राङ्म ुखस्थितः ॥ अवने जनवत् पिण्डान् दत्त्वा विश्वप्रमाणकान् । तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥ उत्तरोत्तरदानेन पिण्डामामुत्तरोत्तरम् । भवेदधश्चाचरणादधोधः श्राद्धकर्मसु ॥ तस्मात् श्राद्धेषु सर्वेषु वृद्धिमत्खितरेषु च । मूलमध्याग्रदेशेषु ईषत् शक्तांश्च निर्वपेत् ॥ गन्धादोब्रिः क्षिपेत् तूष्णीं तत श्राचामयेत् द्विजान् । अन्यत्राप्येष एव स्यात् यवादिरहितो विधि: ॥ दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य तु । दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ॥ अथाग्रभूमिमासि चेत् सुसुप्रोक्षितमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च ॥ सौम्यनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतवारिष्टञ्चास्त्वित्य चतानपि दापयेत् ॥ अक्षय्योदकदानन्तु अर्घ्यदानवदिष्यते । षष्ठैव नित्यं तत् कुर्य्यात्र चतुर्ष्या कदाचन ॥ प्रार्थनासु प्रति प्रोक्ते सर्वास्वेव द्विजोत्तमैः । पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ॥ युग्मामेव स्वस्तिवाच्चानङ्गुष्ठग्रहणं सदा । कृत्वा धूय्र्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥ कर्मादिषु वैदिककर्मादिषु । “नानिष्टा तु पितृन् श्रा: कम्मी वैदिकमारमेत्” इति शातातपवचनात् । एतच्च न वैदिककमा श्राद्ध विधायकं किन्तु प्रमाणान्तरेण प्राप्तस्य श्राभ्युदयिकस्य पूर्वकर्त्तव्यत्वमात्र विधायकं लाघवात् । कर्मादिषु तु इत्येकवाक्यत्वाच्च रागप्राप्तमव त्वेन लौकिके तु नवग्टह
2
For Private And Personal Use Only