SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाहतत्त्वम्। प्यत्र देववदित्यनेनापि पावणोक्त विश्वदेवपक्षीय नम एवं प्रतीयते । न तु मैथिलोक्तं स्वाहेति बाहे तथा प्रयोगे प्रमाशाभावात्। एवमाखलायनगृह्ये यवोऽसौति मन्त्रे तु पुध्या इति श्रुतेमन्त्रमात्रे स्वधापदस्थाने पुष्टिपदप्रयोगः । अतएवं "वधयेति पदस्थाने पुध्याशब्दं वदेदिह। पितृनितिपदात् पूर्व बदेवान्दोमुखानिति” इति वचकारिका प्रदर्शनात् छन्दोगपरिशिष्टं कात्यायन: "कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः। पूजनौयाः प्रयत्नेन पूजिताः पूजयन्ति ताः । प्रतिमासु च शनासु लिखिता वा पटादिषु। अपि वा क्षतपुज्ञेषु नैवेदोश्च पृथग्विधैः ॥ कुद्यलम्नां वसोर्धारा सप्तवारान् कृतेन तु। कारयेत् पञ्चवारान् वा नातिनीचां नचोच्छ्रिताम् । पायुमानिति शान्त्यर्थं नशा तत्र समाहितः। षड़भ्यः पिलभ्यस्तदनुवाददानमुपक्रमेत् ॥ वशिष्ठोतविधिः कस्नो द्रष्टव्योव निरामिषः। प्रतःपरं प्रवक्ष्यामि विशेष इह यो भवेत् ॥ प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा। उपवेश्व कुशान्दद्यात् ऋजुनैव हि पाणिना ॥ तथा "निपाती न हि सव्यस्य जानुनो विद्यते क्वचित् । सदा परिचरबत्या पितृनप्यत्र देववत् ॥ पिटम्य इति दत्तेषु उपवेश्य कुशेषु तान् । गोत्रनामभिराम न्वा पितृन प्रदापयेत् ॥ मात्रापसव्यकरणं न पित्र तोमिष्यते। पात्राणां पूरणादौनि देवेनैव तु कारवेत्॥ ज्येष्ठोत्तरकरान् युग्मान् कराग्रामपवित्रकान् । कृत्वार्य सम्प्रदातव्यं नैकैकस्यात्र दीयते । मधुमध्विति यस्तत्र निर्जपोऽशितुमिच्छताम् । गायनानन्तरं सोऽत्र मधुमन्वविवर्जितः ॥ न चानत्सु जपेदन कदाचित् पिटसंति. ताम् । अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥ यस्तत्र प्रकारोऽवस्य तिलवदयववत्तथा। उच्छिष्टसविधी सोऽत्र For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy