SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ वाहतत्वम् । राचतमिश्रा इत्यनेन दध्यादिमिश्रण मावश्यकम् पचतो यवः " अक्षताश्च यवाः प्रोक्ता भृष्टाधाना भवन्ति ते” इति भट्टनारायषष्टतात् अतएव वच्यमाणइन्दोगपरिशिष्टवचनेऽचतमनका संयोज्ययव कर्क खुदधिभिरिति निःसन्दिग्धत्वमुक्तम् । स्वधावाचन प्रश्ननिवृत्तये नान्दौमुखाः पितरः प्रियन्तामित्युपदेशः na स्वधां वाचयिष्ये इति पितृपक्ष एव प्रश्नः अतएव तत्रिवृत्तये देव इति देवपचे नान्दोमुखाः पितरः प्रौयन्तामिति प्रश्नः । उत्तरच प्रौयन्तामिति ततः पितृपक्षे स्वधावाचनस्थानीयत्वेन वृद्धप्रमातामहेभ्यश्चेति चकारनिर्देशेन च स्वधो'यतामितिवत् प्रत्येकमेव प्रौयन्तामिति पृच्छेत् । प्रत्युत्तरच्च अस्तु स्वधेतिवत् तन्त्रेणैव प्रौयन्तामिति पत्र नान्दोमुखाः पितर इत्यादि नान्दोमुखेभ्यः पितृम्यः इति निर्देशेन च नान्दोमुखं पितृगणमिति विष्णुपुराणेन च मातामहेभ्यव तथा नान्दौमुखेभ्य एव चेति ब्रह्मपुराणे च नान्दोमुखपदश्रुतेस्तद्दिशेषणविशिष्टस्यैवाभ्युदयिके देवतात्वं ततश्चात्रापि प्रौयन्तामितिवान्दोमुखेभ्यः पितामहेभ्य इत्यादिवाच्यं न तु नान्दीमुखविशेषणशून्यं पितामहेभ्यः प्रौयन्तामित्यादि पिटदयितोक्त युक्तं नान्दौमुखेभ्यः पितृभ्यः प्रीयन्तामित्यत्रान्वितस्य नान्दौमुखेभ्य इत्यस्य पितामहेभ्य इत्यादावनन्वयित्वेन प्रागुतयुक्त्या प्राप्तस्य नान्दोमुखविशेषणस्य पितामहेभ्य इत्यादावप्राप्तेः । एतेनात्र मैथिलोक्तं तन्त्रता विधानमपि निरस्तम् । पावयवत् स्वधाप्राप्तः तन्निरासाय न स्वधां प्रयुज्जौतेति पत्र विशेषादभिलापे मन्त्रे च स्वधापदनिवृत्तिः । अभिलापे नम इति ब्रूयात् । " अमुकामुक गोत्रैतत्तुभ्यमन्नं स्वधा नमः” । इति ब्रह्मपुराणे या स्वधा नमः पदयोस्त्याग बोधकत्वेन विकल्पादवाभ्युदयिके स्वधानिषेधान्रम एवान्वेति । पितृन For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy