________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाचतत्वम् । पाके तदसम्भवात्। एवमुदीच्याङ्गशेषभोजनेऽपि न तबियम इति।
पथाभ्युदयिकशाहम् । तत्र गोभिलः । “प्रथाभ्युदयिके बाई युग्मानाशयेत्। प्रदक्षिणमुपचार: ऋजवो दर्भाः यस्तिलार्थः सम्पनमिति हृप्तिप्रश्नः दधिवदराक्षतमित्राः पिण्डा नान्दोमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दौमुखेभ्यः पिलभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृहप्रमातामहेभ्यश्च प्रौयन्तां न वधाच प्रयुनौत" इति। प्राभ्युदयिक अभ्युदयनिमित्तके अभ्युदय इटलाभः विवाहादिः। तदर्थ श्राई प्राभ्युदयिकम्। सस भूतभविष्यभेदेन हिविधं तत्र भूतं पुत्रजन्मादि भविष्यत् विवाहादि एवञ्च श्राइविवेकादी श्रादभेदगणने वृदिशादत्वेन कमाङ्गत्वेन च यदुभयत्वमुक्त तदुभयमेवाभ्यदायकत्वेनोपपन्न तेनाभिलापे पाभ्युदयिकश्राइमिति प्रयोज्यम् पत्र यवैस्तिसार्थ इत्यनेन पार्वणवाहप्राप्ततिलस्थाने यवविधानादाभ्युदयिकस्यापि पार्वणप्रकतिकत्वं प्रतीयते। अन्यथा तिलार्थ इत्युपादानं व्यर्थं स्यात् । ततश्च पार्वणप्रक्रतिकत्वेन पित्रेयुग्मब्राझणप्राप्तो तबिरासाय पिटपक्षे ब्राह्मणयुग्मत्वोपदेशः देवे युग्मत्वस्य पार्वणप्राप्तवान तदर्थोपदेशः “अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम्"। इति याज्ञवल्कावचनेन देवकमा. नन्तरं पिटकर्मकरणे प्राप्तवामोपचारनिरासाय प्रदक्षिणमुपचारस्तेन देवपिळकर्मकरणाय दक्षिणावर्तेन मन्तव्यं हिगुरुभुम्नवनिरासाय ऋजवो दर्भा इति ऋजुत्वोपदेशः बताः स्थ इत्यनेन हप्तिप्रश्न सम्पन्नमिति प्रष्टव्य योग्यत्वात् सुसम्पन्न मिति प्रोक्त वक्ष्यमाण छन्दोगपरिशिष्टवचनाञ्च सुसम्पमित्युतरम् एतद्दभमयबामसपोऽप्यवाधितत्वादाच्यम्। दधिवद
For Private And Personal Use Only