SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ वाचतत्त्वम् । कारयितव्यमिर्ति सुव्यक्तमेव प्रसन्यपचे तु भगोवजविशेषयखरसात् गोवजलाभः । प्रेतबाधमग्राहित्वात् सांवत्सरिकअपि तथेति श्राविवेकः । कल्पतरुरत्नाकरयोस्तु स्वगोवायेति पठितं खमात्मोयं गोत्रं यस्य स खगोवः विद्यमानगोत्र इत्यर्थः । यस्मै श्राद्धं कर्त्तव्यं तस्य खगोवजे विद्यमानेऽन्यगोवजेन संघातान्तर्गतेन राज्ञा श्राइं न कारयितव्यमिति व्याख्यातञ्च । एतन्मतेऽप्यदुद्धिवादी नाम सगोवत्वेऽपि न निषेधः । वस्तुतस्तु तत् पाठेऽपि कर्मधारयापेक्षया बहुव्रीहेर्जघन्यत्वात् खमात्मोयञ्च तत् गोत्रश्चेति त अन्यगोवजद्वारा बाई न काय्र्यमित्यर्थः । अतो लघुहारीतवचने स्वयं पदं खगोaपरम् । अन्यथा ब्रह्मपुराणोक्तागोवनपदस्वगोत्रपरम् वैयर्थ्यापत्तेः । एवञ्च भविष्यपुराणप्रभासखण्डयोः । मृताहनि पितुर्यस्तु न कुयात् श्राहमादरात्। " मातुश्चैव वरारोहे वक्तशन्ते मृतानि । नाहन्तस्व महादेवि पूजां गृहामि नोहरिः” ॥ मरीचिः । " पतिताज्ञानिनो मूर्खास्त्रियोऽथ ब्रह्मचारिणः । मृता हंसमतिक्रम्य चाण्डालेष्वभिजायते” । इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां सांवत्सरिक श्राहस्य म्हताह कर्त्तव्यत्वे नावश्यकत्वात् भविष्यन्मृता हे स्वयं कर्त्तव्यत्वसम्भावनारहितेन मृताहात् पूर्वकालेऽपि प्रतिनिधौयते । " प्रचिप्याग्निं स्वदारेषु परिकल्पयत्र्त्विजं तथा। प्रवसेत् काय्र्यवान् विप्रो हथैव न चिरं क्वचित् ॥ इति छन्दोग परिशिष्टोक्तसायं प्रातर्होमप्रतिनिधिवत् । एवं सति प्रतिनिध्यकरण एक एकादश्यां क्रियते । न च पाकस्याङ्गत्वेन प्रधानतिथिकत्तव्यतानियम इति वाच्यम् । " व्रतोपवासनियमे घटिकैका यदा भवेत् । सा तिथिः सकला शेया पिबर्थे चापराह्निको" इति वचनेन मुहर्तमात्रलाभेऽपि कर्त्तव्यतोपदेशात् तदानीं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy