________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाइतस्त्वम् । प्रेततदोह तथानापति वाचं सांवत्सरिक प्रेतवाभावात्तथा. विधानानुपपत्तेः। एवं प्रतिसांवत्सरिकलाई सम्बन्धार्थकपदं भाशोः प्रार्थनं शेषभोजनच कर्तव्यम्। ___ रजखलायां विशेषयति गोतमः । “अपुत्रा तु यदा माया सम्प्राप्ते भर्तुराब्दिके। रजस्वला भवेत् सा तु कुर्यात्तत् पञ्चमे दिने"। कुर्य्याच्छाहमिति शेषः। यत्तु श्रावचिन्तामणौ । एकोहिष्टं वैवर्णिकेन सिहाब्रेन कर्तव्यम्। "एकोद्दिष्टन्तु कर्तव्यं पाकेनैव सदा स्वयम्। प्रभाव पाकपात्राणां तदहः समुपोषणम् ॥ इति लघुहारीतवचनात् पाकपावाभावः पाकसामग्राभावोपलक्षकं तदापि नामश्राईकिन्तपोषणमेक बाइस्थानीयमित्यर्थः। वयमित्यभिधानादपाटवादिनापि नान्यद्वारा कारयितव्यम् अतएव उपवासेनैव थाइस्थानौयेन तदकरणप्रायश्चित्तेन वा कृतकृत्यतया श्राद्धविघ्न इत्यादिवचनादपि नैकादश्यामनुष्ठानमिति तन। पिप्रजातत्वेनैकादश्यां तदनुष्ठानस्य युक्तात्वात् । अन्यथा षोड़शवाहाधिकारिणः कदाचित्तथात्वे “यस्यैतानि न दीयन्ते प्रेतवादानि षोड़श । पिशाचत्वं ध्रुवं तस्य दत्तैः श्रादशतैरपि” ॥ इति यमवचनेन षोड़शवाहाभावे प्रेतत्वपरीहारो न स्यात् तस्माटुपवासो न श्राद्धार्थः किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः यथा खकालाकृतसंस्कार प्रायश्चित्त कला कालान्तरे तत् करणं तथात्रापि तहिने उपवासं कृत्वा एकादश्यां श्राई कर्तव्यमिति। एकोद्दिष्ट' नान्यद्वारा कार्यमित्यत्रापि गोवजेतरत्वेन विशेषणीयं "न कदाचित् सगोत्राय बाई कार्यमगोत्रजैः इति प्रेतबाई ब्र पुराणात्। अत्र हि नागोवजस्य साक्षात् कर्तृवं निषिहाते सगोत्रायेत्यसम्बन्धापत्तेः तस्मादगोत्रजैारभूतैः सगोत्राय थाइ न कार्यमित्यर्थः। तथाच पर्युदासपक्षे गोबजहारा
For Private And Personal Use Only