________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०४
वाहतत्वम् ।
छन्दोग परिशिष्टवचनेन प्रत्याब्दिक व्यतिरेकेण षट्संख्यामियमात् एवममावास्यादिमरणनिमित्तेन मातुरपि प्रत्यादिकं पार्वणविधिनैव " अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाच ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” ॥ इति आपस्तम्बवचने श्रपुत्रा इति विशेषणोपादानात् सपुत्राणां पार्वणाभ्यनुज्ञानात् । एतच मात्रादिवितयदैवतं कार्यम् । मात्र पितामह प्रपितामही च पूर्वबत् ब्राह्मणान् भोजयित्वा इत्यन्वष्टकायां तथा दर्शनात् श्रवसानदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि माचादित्रिकाणां श्राद्धं कर्त्तव्यं न योषिताः पृथग्दद्यादवसान दिनाहते” । इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात्। एवं सपिण्डीकरोऽपि । एतच मृताहपार्वणं मातापित्रोस्वि । तथाच हेमाद्रिष्टतकात्यायनवचनं “ सपिण्डीकरणादूर्द्ध पिबोरेव हि पार्वणम्। पिढव्यभ्रातृमातृणामेकोद्दिष्टं सदैव तु ॥ माटपदं सपनीमा परम् । सपनीमानित्यत्र मातृपदस्य राजदन्तादित्वात् परनिपात: सतच वाक्ये मातृसपत्नोति न प्रयोज्य किन्तु सपनीमात मातरित्यादिकम् । एवं साग्निकौरसचेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् । “श्रौरसक्षेत्रजौ पुत्रौ विधिना पार्वसेन तु । प्रत्यब्दमितरे कुर्य्यर कोद्दिष्ट सुता दश ॥ इति जावालवचनस्य "यत्न यत्र प्रदातव्यं सपिण्डीकरणात् परम् । पार्वणेन विधानेन देयमग्निमता सदा" इति मत्यपुराणवचनस्य चैकवाक्यत्वात् । उशना च । “प्रत्यब्द दर्शवच्छ्राइं साग्निः कुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्याविरग्निः श्राद्धदः सुतः ॥ चत्र प्रागुक्तयुक्त्या प्रेतास्य एकोद्दिष्टत्वाभिधानात् सांवत्सरिका यदेकोद्दिष्टपदमुक्तं तत् प्रेतश्रादधग्राहित्वार्थम् । ततख योग्यत्वादेकार्ष्यादिलाभः न तु यथा प्रेतश्राडो पिढशब्दस्याने
For Private And Personal Use Only