________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०३
वाहतत्त्वम् । श्राद्धादयथोभयनिर्वाहस्तथा पक्कष्टसपिण्डोक र पत्राचादप्युभयनिर्वाही न पूर्णसंवत्सरे प्राब्दिकान्तरम् । एवं पञ्चदशश्राचेऽभ्युत्रेयम् । मत्स्यपुराणम् । “ततः प्रभृतिसंक्रान्तावुपरागादिपर्वसु । त्रिपिण्डमाचरेत् श्राजमेकोद्दिष्टं मृतानि” ॥ ततः प्रेतत्वपरीहारात् त्रिपिण्ड त्रैपुरुषं निरुपपदमृताहशब्दः सृतसम्बन्धिमासपचतिथिविशेषपरः । उपपदात्तु कचितिथिविशेषमात्रपरः । यथा मृताहे प्रतिमासं कुर्य्यादित्यादौ ।
1
शङ्खः । “सपिण्डीकरणादूर्द्ध यत्र यत्र प्रदीयते । तत्र तत्र वयं कुर्य्यात् वर्जयित्वा मृताहनि ॥ श्रमावास्यां चयो यस्य प्रेतपचेऽथवा पुनः । सपिण्डीकरणादूर्द्ध तस्योक्तः पार्वणो विधि : " ॥ त्रयं सम्प्रदानानां वयं कुर्य्यात् चिभ्यो दद्यादित्यर्थः । मृताहपर्युदस्तत्रिदैवतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपचोऽत्र पिढपचः श्रश्वयुक् कृष्णपच इति यावत् न तु कृष्णपचमात्र कृष्णपक्ष सामान्यपरत्वेऽमावास्यापदवैयर्थ्यापत्तेः पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यष्टतं नागरखण्डम् | " नमो वाथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पिटपचः स्वादन्यत्रैव तु पञ्चमः ॥ wa श्रावण भाद्रयोरन्यतरस्य मलमासत्वे आषाढ़ापेचया सप्तमपचस्य पितृपचत्वात् । अत्र मृतस्यैव प्रेतपचनृतत्वं न तु मलमासभाद्र कृष्णपचमृतस्य । ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक् कृष्णपक्षेऽपि तच्छ्राद्दकरणे म पार्वणं किन्त्व कोद्दिष्टमिति । अत्र पार्वणो विधि: पार्वबेति कर्त्तव्यता कै कोहिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः । तन्न पूर्ववचनोक्तत्रे पुरुषिकस्य मृताहे पर्य्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् सदैकोहिष्ट वैपुरुषिकं न तु षाट्पौरुषिकं “कर्षसमन्वितं मुक्ता तथाद्य श्राइषोड़शम् । प्रत्याष्ट्रिकच्च शेषेषु पिण्डाः स्युः षड़िति स्थितिः ॥ इति
For Private And Personal Use Only