________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०२
श्रातत्त्वम् ।
तात्पर्यम् । अतएव लघुहारीतेन “तथैव काम्यं यत् क वत्सरान् प्रथमाहते” । इत्यनेन काम्यस्यापकर्षनिमित्तता नास्तीत्युक्तम् । यदि त्वावश्यकदृद्धिनिमित्तेनापकर्षः कृतस्तदा दृष्टपूर्वादि काम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवं यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत् पूर्वकर्त्तव्यश्रानामपि तदादितदन्तन्यायादपकर्षः । “सपिण्डीकर - यान्ता तु ज्ञेया प्रतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाः सपिण्डीकरणान्तत्वं प्रतीयते । अत्र वृद्धिनिमित्त' विना सपिण्डनापकर्षे कृते पूर्ण संवत्सरकालं प्राप्य प्रेतत्वपरौहारमा विष्णुधर्मोत्तरम् । “ कृते सपिण्डीकरणे नरः संवरात् परम् । प्रतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥ वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षपादेव प्रेतत्वपरीहारः तदर्थ एवापकर्षात् एवञ्चान्यनिमित्तापकर्ष वृद्धिकाल प्राप्य तत्वपरौहार: तत्कालस्य पूर्णसंवत्सरकालतुख्यत्वात् । “श्रर्वाक् संवत्सरात् वृडौ पूर्णे संवत्सरेऽपि वा । ये सपिण्डोकृताः प्रेता न तेषान्तु पृथक् क्रिया” इति शातातपवचनात् ।
अथ सांवत्सरिका' तब । गोभिलः । " श्रत ऊङ्घ संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्वादिति” । श्रत ऊई सपिण्डीकरणान्त श्रावनिमित्तादाद्य संवत्सरादूर्द्ध संवत्सरे संवत्सरे प्रतिवर्ष यस्मिन्नहनि सृतस्तस्मिन्नहनि मृताय दद्यात् । व्याघ्रः । " प्रतिसंवत्सरचैवमेकोद्दिष्ट मृतानि” । एतेन सपिण्डीकरणापकर्षे श्राद्यसंवत्सरेऽपि मृताहे माहान्तरं कर्त्तव्यमिति मैथिलोत हेयम् । व्यक्तमाह हेमाद्रिष्टतवचनम् । “पूर्णे संवत्सरे श्राद षोड़शं परिकीर्त्तितम् । तेनैव च सपिण्डत्वं तेनैवाव्दिकमिष्यते” ॥ चत्र पूर्ण संवत्सर क्रियमाण
་
For Private And Personal Use Only