________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यादतत्त्वम् । प्रेतसंस्कारकम्माणि यानि बाहानि षोड़श। यथाकालन्तु कार्याणि नान्यथा मुच्यते ततः ॥ पृथग्व्या अपि विभक्तधना अपि पथक् न कुर्युः सुतरामपृथग्धनाः पृथक् न कुर्यु: किन्वपृथक् कुर्युः अत्र विशेषयति मरीचिः। "मृते पितरि पुत्रेण क्रिया कार्या विधानतः । बहवः स्युर्यदा पुत्राः पितुरेकनवासिनः ॥ सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण चाविभक्ती न सर्वैरेव कृतं भवेत् ॥ पुत्रेणेत्यविशेषात् सर्वेषामधिकार प्राप्ते ज्येष्ठस्य साक्षात् कर्तव्यतामाह बहव इति। ज्येष्ठेनापि सर्वेषां भ्रातृणामकरणेनैव करणं भवतु इति मतं जानं कवा विभक्तात्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वैरेव कतमेव भवेत्। तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वा कर्तव्यम् । यदि तेन तन्न परिशुध्यते तदा स ऋणी भवति प्रत्यवायो च भवतीति। न तु तेन श्राद्धा. तरं कर्तव्यमिति बाइविवेकोक्तं युक्तम् । पृथङ् नैव सुताः कुर्युरित्यनेन पृथक्करणस्य पर्युदस्तत्वेनानधिकारात् । यथाकालमिति प्रशौचान्तहितौयदिनहादशमासमततिथि एका. इन्यूनषण्मासहितयसंवत्सरेषु। न च विधानसामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाचम्। तत्तत् कालानां हादशाहाद्यपचया प्राधान्यबोधनार्थत्वात्। अत्र "पानन्त्यात् कुलधम्मायां पुंसाधवायुषः क्षयात्। अस्थितेश्च शरीरस्य बादशाहः प्रशस्यते ॥ इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादि-घातझटिति-मरणराष्ट्रोपलवादिम्लेछदेशादिगमनानुसारादेव सपिण्डीकरणापकर्षे हादशाहा. पेचया प्रागुतनवममासादिगौणकालपरिग्रहः अथवा यथा. कालमित्यादेयंदहर्वा हिरापद्यतैत्यनेनावश्यकनामकरणादिवृार्थमेवापकों नत्वनावश्यकष्टपूर्ताद्यर्थापकर्षः कार्य इति
For Private And Personal Use Only