________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२००
वाचतत्त्वम् ।
दयाभावार्थं नत्वभ्युदयसत्त्व एव सपिण्डीकरणार्थमिति । यत्त " यानि पञ्चदशाद्यानि अपुत्रस्येतराण्यपि । एकस्यैव तु दातव्यमपुत्रायाच योषितः ॥ इति छन्दोग परिशिष्टयं सपि ण्डौकरणेतरपञ्चदशश्राह विधायकं तच्छिष्यपय्र्यन्ताभावे पुरुषस्य बोध्यम् इतराणि एकोद्दिष्टविधानेनैव यानि प्राप्तानि प्रत्याब्दिकवाद्दानि तान्येव दातव्यं दातव्यानीत्यर्थः । अपुत्रायाश्चेति चकारोऽनुक्तसमुच्चायकं पतिरहिताया इति समुचिनोति । " श्रपुत्रायां मृतायान्तु पतिः कुय्यात् सपिण्डताम्” इति पैठौनसिवचनैकवाक्यत्वात् । अत्र कन्दोगपरिशिष्टपुत्रायाः पञ्चदशश्रावविधानात् "सपिण्डीकरणन्तासां पुत्राभावे न विद्यते" इति मार्कण्डेयपुराणाञ्च बालकपुत्रसत्त्वे सपिण्डीकरणम अन्येनापि कर्त्तव्यमिति प्रतौयते । एवं पतिः कुर्य्यादित्यत्रापि पतिसत्त्वमात्र विवश्चितम् । तेन पतितप्रव्रजितपतिसत्त्वऽपि ऊढ़या दुहिता सपिण्डनं कार्यम् अत्र "सर्वासामेकपत्नीनामेका चेत् पुत्रिणौभवेत् । सर्वास्तास्तेन पुत्रण प्राह पुत्रवतीमनुः” इति मनुवचने सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्सत्त्वऽपि स्त्रीणां सपिण्डनं मैथिलेश तन्त्र प्रागुक्तलघुहारीतवचने पुत्रेणैवेत्येवकारेणातिदिष्टपुत्रनिषेधात् अतएव तदुत्तराई वाटपुत्रोपादानं संगच्छते । अन्यथा भ्रातृपुत्रसत्त्व " यद्येकजाता बहवो भ्रातरः स्युः सहोदराः । एकस्यापि सूते आते सर्वे ते पुत्रियो मताः ॥ इति वृहस्पतिवचनेन पुत्रत्वातिदेशात् भ्रातृपुत्रस्य पुत्रत्वादिदेशेनैव पितृव्ययाधिकारप्राप्ते araपुत्रदानं व्यर्थं स्यात् पुत्रत्वादिदेशफलन्तु तत्सव पुत्रान्तराकरणं पुन्नामनरकत्राणञ्च ।
1
लघुहारीतः । " सपिण्डीकरणान्तानि यानि श्राद्धानि ब्रोड़श । पृथव सुताः कुर्युः पृथग् द्रव्या अपि क्वचित् ॥
For Private And Personal Use Only