________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आइतत्वम् ।
રટ माह स एव। भ्राता वा भ्राटपुत्रो वा सपिण्डः शिष्य एव बा। सहपिण्ड क्रियां कृत्वा कुर्यादभ्युदयन्ततः ॥ भ्राता वा इति वाशब्दात् मात्रपेक्षया प्रधानत्वेन पूर्वाधिकारिणां दौहित्रान्तानां समुच्चयः। अतएव सपिण्डत्वेनैव भ्रातत्पुत्रयोरधिकारसिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम्।
"महागुरौ प्रेतीभूते वृद्धिकर्म न युज्यते” इति शूलपाणिलिखितवचनेन "प्रमौतौ पितरौ यस्य देहस्तस्याशुचिर्मवेत् । मापि दैवं न वा पैवं यावत् पूर्णा न वत्सरः ॥ इति देवीपुराणवचनेन च प्रेतीभूतमातापिटकस्य संस्कर्तुः प्रेतौभूतमातापितकस्य संस्कार्यस्य प्रतीभूतमातापिटकाया अनदाया: कन्यायाच वैदिककर्मकर्तृत्वकर्मत्वानहत्वेन तत् परीहाराय “यदहर्वा वृदिरापद्येत” इत्यनेन पूर्वदिने सपिण्डनं कत्वा पित्रादिः परदिने अभ्य दयं नामकरणादिकं कुर्य्यात् । जढ़ायास्तु “पतिरेको गुरुः स्त्रीणाम्" इति वचनोक्त कपदेन पत्युरेव महागुरुत्वाभिधानात् तत् प्रतत्वमावे तस्याः कर्मानधिकारः। एवञ्च पिहमानोर्महागुरुत्वव्यावृत्तेस्तयोमरणे कढ़ाया न कर्माधिकारः । प्रचाभ्युदयसपिण्डनयोरानन्तर्यमात्र या प्रत्ययार्थः न त्वेककर्तकत्वमपि। अन्यथा सपिण्डनाधिकारिण्याः पत्नयाः सत्त्वे अभ्युदयादिकारिणो भ्रातः मपिण्डनाधिकारापत्तः। यथा “नानिष्ट्वा तु पितॄन् श्राद्धैः कर्मवैदिकमारभेत्” इति शातातपवचने पिटकर्तकदिन श्राद्वानन्तरमेव पुत्रेण विवाहः क्रियते। न तु पुत्रेण श्राहा. न्तरं क्रियते। पत्र पुरुषस्य पुनस्त्वन्ये इत्यनेन पुत्रवत् शिथान्तरस्य सपिण्ड़ने सामान्यतोऽधिकारः प्रतिपादनात् अभ्युदयं विनापि पुरुषस्य सपिण्डनं प्रतीयते। “सहपिण्ड क्रियां काला कुर्यादभ्युदयं ततः”। इति सपिण्डीकरणात् पूर्वमन्यु
For Private And Personal Use Only