________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८८
थाहतत्वम् । मन्त्राः पाठ्याः। याज्ञवल्क्येनापि समन्त्रकमेकोद्दिष्ट सपिण्डौकरणोता एतत् सपिण्डीकरणमेकोद्दिष्ट स्त्रिया अपो. त्यनेन स्त्रिया अपि तथैवोत्तम । “मातुः सपिण्डीकरणं पितामह्यासहोदितम्। यथोतो नैव कल्पन पुत्रिकाया न चेत् सुतः” इति छन्दोपपंरिशिष्टेनापि यथोक्तो नैव कल्पन इत्यनेन मन्त्रादिकं सर्वमसिदिष्ट व्यवहारोऽपि तथेति। अमन्त्रक स्त्रोकर्तकमन्त्रपाठरहितम् “अमन्वा हि स्त्रियो मता" इति वौधायनेन सामान्यतोऽभिधानात्। न तु ब्राह्मणकर्तकमन्त्रपाठरहितपरम्। तथा च वराहपुराणम्। “अयमेव विधिः प्रोतः शूद्राणां मन्ववर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते” ॥ अनामन्त्रस्येति विशेषणस्य यावद मन्त्रव्यास्यर्थत्वेन परिभाषारूपत्वात्र प्रतावमात्रस्य विषयः । न वा शूद्रकर्तृकश्वाइमात्रविषय: किन्तु स्त्रीकर्तृकश्राइमप्यस्थ विषयः। व्यक्तं ब्राह्म। "स्त्रोभिवावरवणच बाई विप्रानुशासनात् । मन्त्रवहिधिपूर्वन्तु वह्निपाकविवर्जितम्” । विप्रानु. शासनात् विप्रपाठनात्। मन्त्रवमन्त्र युक्तम् । वह्निपाकविव. जितमित्यसवर्णस्त्रोककथाइपरम्। पतिककबाहेऽपि पत्नयाः पाकाधिकारदर्शनात् तथाच छन्दोगपरिशिष्टं "शाकच्च फाल्गुनाष्टम्यां स्वयं पत्नपथवा पचेत्"। पनौत्वञ्च सवर्णोढ़ायाः ज्येष्ठा पत्नौति वचनात्। ज्येष्ठामाइ मनुः। “यदि खास पराश्चैव विन्देरन् योषितो हिजाः। तासां वर्णक्रमेणैव ज्येष्ठ पूजा च वेश्म च” ॥ कुवेरोयाध्यायधृतम्। “असंस्कृतप्रमो. तानां पिता न श्राहमाचरेत्। यदि नहेन कुर्वोत सपिण्डोकरणं विना" ॥ प्रसंस्कृतप्रमोतानाम् अनुपनौतमृतानाम् । लघुहारोत: “पुत्रेणैव तु कर्त्तव्यं सपिण्डौकरणं स्त्रियाः । पुरुषस्य पुनस्त्वन्ये भाटपुत्रादयोऽपि ये" ॥ आदिशब्दमाधा.
For Private And Personal Use Only