SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रातत्त्वम् । २८७ लिखित' न तु ये चात्रत्वामिति वस्तुतस्तु प्राभ्युदयिके छन्दोगानां मातृपक्ष एव नास्तौति वच्यते । एवञ्च " अर्थं fueपात्रेषु प्रतपात्र' प्रसेचयेत् । ये समाना इति द्वाभ्यां शेषः पूर्ववदाचरेत् । एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि इति याज्ञवल्कन पार्वणैकोद्दिष्ट विकृतौभूत पुंसपिण्डनातिदेशात् तद्दिकृतीभूतस्त्रौ सपिण्डनेऽपि ये समाना इति मन्त्रयस्य पार्वणोक्तये चात्रत्वामिति मन्त्रस्य च लिङ्गार्थसमवेतत्वेऽपि प्रकृत्यर्थस्य समबेतार्थत्वात् पाठः” । ततश्च " मातामहानामप्येवं श्राद्ध कुर्य्याद्दिचक्षणः । मन्त्रो हेन यथान्यायं शेषाणां मन्त्रवर्जितम्" इत्यनेन यच्छेषाणां मन्त्रवर्जन मित्युक्त तत् “शुद्धन्तां पितामहाः” इत्यादि प्रकृत्यूह योग्य मन्त्रवर्जनपरमिति प्रागुक्तं मार्कण्डेयपुराणम् । “सर्वाभावे स्त्रियः कुर्य्य: स्वभर्तृणाममन्त्रकम् । तदभावे च नृपतिः कारयेत् खकुटुम्ब वत् । स्त्रीणामप्येव मेवैतदेकोद्दिष्टमुदाहृतम् । मृताहनि यथान्यायं नृणां यद्ददिहोदितम्” । स्त्रियोऽत्र असवर्णोढ़ा परिणतावेति श्राइविवेकः । सवर्णोढ़ाया: पुत्रपौत्रप्रपौचावभाव एव विधानात् । यथा शङ्खः । “ पितुः पुत्रेण कर्त्तव्याः पिण्डदानोदकक्रियाः । तदभावे तु पत्नी स्वात्तदभावे सहोदरः” । स्त्रौणामिति तु सम्प्रदानपरम् । स्वौकर्त्तृकत्वस्य पूर्वाई एवोक्तत्वात् । एवमेवामन्त्रकमित्यर्थ इति श्राविवेकः । श्रत्र स्त्रियां इत्यस्यासवर्णोढ़ा अपरिपोताचरत्वव्याख्यानात् स्त्रौणां मन्त्रनिषेधोऽपि तत् सम्प्रदानकाह वावगम्यते । न तु स्त्रीसम्प्रदानकमात्रे | कल्पतरौ तु स्त्रीणामप्येवमिति यादृशेन सम्बन्धेन पितृव्यत्वादिना पुरुषामेकादशाहादिवाख तादृशेनैव सम्बन्धेन स्त्रीणामेतत् कर्त्तव्यमिति । एतद्दद्याख्याने स्त्रोसम्प्रदानका सुतरां For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy