________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५६
घाइतत्त्वम् । न कार्यावित्यनेन वचनेनोक्ता कथमसंस्कृतेन सह संस्कार इत्यवाह पापिष्ठमपौति पापिष्ठमवत सपिण्डीकरणं शुद्धन कृतसपिण्डौकरणेन पितामहेन पापकता प्रकृत सपिण्डोकरणेनापि शुद्धं कुर्यादिति शास्त्र निश्चयः। अतोवचनबला. ददोष इति तात्ययम् अत्र तु प्रेतीभूतपितामहेन पितुः सपिण्ड ने पितामहस्यैकोद्दिष्टमेव । “अमपिण्डीकत प्रेतमेको. द्दिष्टेन तर्पयेत्” इति प्रागुतजावालवचनात् एवमन्यत्रापि योध्य वृद्धप्रपितामहस्य प्रेतवे तेन सह म कार्यमिति तात्पर्यम्।
अत्र मातुः सपिण्डने खशराय॑श्वशुरयोः पिण्डौ कुशैराच्छाद्यौ। तथा च गायः पतिनैकेन कर्तव्य सपिण्डीकरणं स्त्रियाः। सा गता हि मृतैकत्वं कुशैरन्तरयन् पितृन् । श्वशुरस्याग्रतो यस्माच्छिरः प्रच्छादनक्रिया। पुत्रैर्दर्भण सा कार्या मातुरभ्युदयार्थिभिः। अन्तरयन्तीत्यर्थे अन्तरयन्विति लिङ्ग व्यत्ययेन पुंस्त्वमिति हलायुधः। परवचन गोभिलाहसूत्रभाष्थकतापि लिखितम्। अतएव प्रव्रजिते पतिते वा पितरि मृतेऽपि न पितामहादिभिर्मातुःसपिण्डीकरणं किन्तु पितामधादिभिरेव । "खेन भर्ना सहैवास्याः सपिण्डीकरणं स्त्रियाः। एकत्वं सा गता यस्माञ्चरुमन्वाहुतिव्रतैः । तस्मिन् मति सूताः कुर्यः पितामह्या सहैव तु” ॥ इत्यत्र तस्मिन सतीतिशाद्वानहर्बुपलक्षणम्। अतएव "तस्याञ्चैव जीवन्त्यां तस्या: खौति निश्चयः" इति लघुहारोते न श्वश्रूजीवने तस्याः श्व श्रोक्तं न तु श्वशुरेणेति कचिदप्युक्ताम्। एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन “ये चात्र वामनु यांश्च तमनु तस्मै ते स्वधा” इति मन्त्रो न पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्युदयिके मारपक्षे श्रीदत्तादिभिर्मन्त्रान्तर
For Private And Personal Use Only