SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाहतत्त्वम् । २८९ पिण्डान् दत्वा प्रेताय पार्श्वतः पूर्वदेशे पिण्डं दद्यादित्यर्थः । तं प्रेताय दत्तपिण्डम् चानुपूर्व्या पितामहादिक्रमेण संसर्जने प्रेतपिण्ड मिश्रणे । भविष्यपुराणम्। "गन्धोदक तिलैर्युक्त कुर्य्यात् पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्र प्रसेचयेत्। ये समाना इति द्वाभ्यामेतज्ज्ञेय' सपिण्डनम् । नित्येन तुल्यं शेषं स्यादेकोद्दिष्ट स्त्रिया अपि । नित्येनावश्यकेन ततख पार्वणांशे पार्वणेन एकोद्दिष्टांशे एकोद्दिष्टे न ततश्च शेषमङ्गजात तुल्यम् एकोद्दिष्टमिति एकोद्दिष्टं तद्धर्मग्राहित्वात् सपिण्डीकरणश्चेत्युभय परम् । " एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि” इति याज्ञवल्कावचनैकवाक्यत्वात् । तेन श्राद्धेषु मध्ये एतच्छ्राद्धद्दयं स्त्रियाः कर्त्तव्यं नत्वाभ्युदयिकश्राहादि । अत्र च वा कर्त्तरिकृत्य इति कर्त्तरि षष्ठौति कर्त्तृत्व नियमः । वृद्धिश्राद्धादौ स्त्रीणां भोजनदर्शनात्र भोक्तृत्वनियमः । " पितरि पूर्व मृते तद्दर्षाभ्यन्तरे पितामहे प्रपितामहे मृते यथा कर्त्तव्यं तथाच इन्दोगपरिशिष्टे कात्यायन: "पितुः सपि - तां कृत्वा कुर्यान्मासानुमासिकम् । असंस्कृतेन संस्काय पूर्वी पौचप्रपौचकैः । पितरन्तव संस्कृर्य्यादिति कात्यायनो ऽब्रवीत् । पापिष्ठमपि शुद्धेन शुद्ध पापक्कतापि वा पितामहेन पित्तर कुर्य्यादिति विनिश्चयः । पितुः सपिण्डतां कृत्वा प्रतीभूतयोरपि पितामहप्रपितामहयोः सत्त्व े प्रतिमासविहित पार्वणं पितृवच प्रपितामहातिहप्रपितामहानां कर्त्तव्यं नतु तयोः सपिण्डीकरणापेक्षा काय्या ननु सपिण्डनेनासंस्कृताभ्यां सह पिण्डः कथं सपिण्डनांख्य संस्कारस्तस्मात्तदर्थं तयोः सपिण्डीकरणमपकर्षणौयं पितुरेव वा सपिण्डनमुत्कर्षणीयमित्यत श्राह । असंस्कृताविति । उत्कर्षापकर्षो For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy