________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६४
वाचत खम्। एवञ्च पार्वणे प्रागुतावचनेन शेषट्रव्येण पिण्ड विधानात् तहिकतावपि सपिण्डीकरणे तबियमात् । यद्यपि शेषाभावेऽपि पिण्ड निवृत्तिरायाति तथापि यथोक्तवस्त्वसंप्राप्तौ ग्राह्यन्तदनुकारि यत्। यवानामिव गोधमा बोहोणामिव शालयः”। इति छन्दोगपरिशिष्टवचनात् मुख्याभावेषि प्रतिनिधिः शास्त्रार्थ इति न्यायाञ्च मध्वाद्यभावे गुड़ादिग्रहणवत् द्रव्यान्तरेणापि पिण्डदानं शेषद्रव्यनियमस्तु तत् सम्प्रवे द्रव्यान्तरत्यागाय। अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात् "सहपिण्ड क्रियायाम्" इति मनतः पिण्डस्य प्रतपिण्डेन सह मिश्रीकरणं योति सपिण्डौकरणसमाख्यासिहाथै सुतरान्तत्र तथाचरणं प्रतिपत्तिरूपकङ्गि एव प्रतिपाद्याभावे तन्निहत्तिः। पशुयागे लोहितं निरस्यति सवनिरस्यति इत्यादावता अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञो यत्र वसति इति यज्ञवास्तु समाख्यानुरोधेनास्त तकुशविनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाथे उक्त: "प्राविष्टिकत
आवापः” इति गोभिलसूत्रस्य व्याख्यानेऽपि प्राउप्यते इत्यावापः प्रधानहोमः स तु विष्टिकद्धीमात् प्राक् न पश्चादित्यर्थः । एवञ्च मुख्यहोमत्वकते यदि चरुनष्टो दुष्टो वा भवति तदान्यः पाच्या मुख्ये कते चेन्नाशदुष्टौ तदाज्य नैव विष्टिकहोम इति सरला। एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पतिमिश्रोत हेयम् एतेनाय दानविधानेन पिण्डमिश्रम प्रकारो व्याख्यात उक्तः। तथाच ब्रह्मपुराणम् । “अथ तेनैव विधिना दर्भमूलेऽवनेजनम्। पितुर्दत्त्वा तु पिण्डन्तु दद्यात् भक्त्या तु पूर्ववत् ॥ दत्त्वा पिण्डान् पिढभ्यस्तु पश्चात् प्रेताय पार्खतः। तन्तु पिण्ड विधा कृत्वा प्रानुपूर्व्याथ सन्ततम्। निदध्यात् विषु पिण्ड् षु एवं संसर्जने विधिः” । पिटभ्यः पिपितामहादिभ्यः
For Private And Personal Use Only