________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८२
श्राइतत्त्वम् । श्राई कर्तव्यमेव । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः। तदङ्गस्याक्रियायान्तु नातिन च तक्रिया" । इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्। हेमाद्रिकृतं "पूर्णे संवत्सरे श्राई षोड़शं परिकीर्तितम्। तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते” ॥ अत्र पूर्णसंवत्सरक्रियमाणशाहादयथो भयनिर्वाहः। तथापकष्टसपिण्ड नादप्युभयनिर्वाहान पूर्णसंवत्सरे प्राब्दिकान्तरं कार्यम् । एवञ्च पञ्चदशनाचे कृतेऽप्युनेयम्। उदकपात्राणोति अार्थमुदकयुक्त पात्राणि । अत्र बौणि पितृणामेकं प्रेतस्येति पाठक्रमदर्शनात् सर्वत्र छन्दोगानां यजुर्वेदिनाच्च गुयानुरोधात् सपिण्डौकरणे प्रेतकर्म करणं पिटकर्मपूर्वकं “तयोः पार्वणवत् पूर्वमकोहिष्टमथापरम्” इति पूर्वलिखितवचने शाब्दक्रमदर्शनात् देवकत्य-पिकत्वयोर्मध्ये प्रेतकत्येन व्यवधानस्यायुक्तत्वाञ्च एतेन “अथ सपिण्डौकरणं संवत्सरमेकं पिण्डमुद्दिश्य संवत्मरान्से चत्वार्य्यदकपात्राणि प्रयुनक्ति तत्वैकं प्रेतस्य बौणि इतरेभ्यः” इत्याश्वलायनदर्शनात् सर्वशाखिना सपिण्डौकरणे प्रेतादित्वं मैथिलोक्तं निरस्तम् एतद्दचनस्य तच्छाखिमानपरत्वात् किन्वर्घ्यदानपात्रे पाठक्रमाच्छाब्दक्रमस्य बलवत्वात् ब्रह्मपुराणे प्रेताय दानानन्तरं "ततः पितामहादिभ्यः” इति शाब्दक्रमस्यावाधायाय पाने गन्धपुष्पदानपर्यन्तं पिटपूर्वकता उत्सर्गे तु प्रेतपूर्वकतेनि तथा ब्रह्मपुराणं चतुर्थ्यश्चाध्य पात्रेभ्य एकं वामन पाणिना। ग्टहीत्वा दक्षिणेनैव पाणिना च तिलोदकम् ॥ सम्माजयित्वा पृथिवीं ये समाना इति सारन् । प्रेतविप्रस्य हस्ते तु चतुर्भाग जलं क्षिपेत् ॥ ततः पितामहादिभ्यस्तन्मन्वैश्च पृथक् पृथक् । ये समाना इति हाभ्यां तज्जलन्तु समर्पयेत् ॥ अध्यन्तेनैव विधिना प्रेतपात्राच पूर्ववत्। तेभ्यचार्य निवेद्यैव पचाच
For Private And Personal Use Only