________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घाइतत्वम्। मासिकसहितसपिण्डीकरणकालः। “मुख्यं शाह मासि मासि अपर्याप्तातु प्रति। हादशाहेन वा कुर्यादेकाहे बादशाथवा" ॥ इति मरीचिवचनात्। अपर्याप्तौ अशक्ती ऋतुर्मासहयम्। अत्र कल्प षष्ठमासिकदिने पञ्चममासिक कत्वा प्रथमपाण्मासिक कृत्वा षष्ठमासिक कार्य तदााकर्षन्यायात्। न तु तत् पूर्व पाण्मासिक व्युत्क्रमापत्तेन च पञ्चममासिकमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पतिमिथः अपकर्षनिमित्तमाह व्याघ्रः “प्रानन्त्यात् कुलधर्माणां पुंसां चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य हादशाह: प्रशस्यते ॥ एतच्च हादशाहपदं शावाशौचान्तरतौयदिन. मात्रपरमिति प्राचीनमैथिला: अजहत् स्वार्थ लक्षणया स्वजात्यताशौचान्तटतौयदिनमानोपलक्षकमिति आइप्रदीपवाहचिन्तामणी। तहयमप्ययुक्तं “हादशाहेन वा कुर्यात्" इति मरौचवचने “हादशाह श्राई कत्वा त्रयोदशेऽति वा कुर्यात्" इति विष्णुवचनाभ्यामेकवाक्यतया हादशाह इत्यस्य हादशा दिनपरत्वात् कुलधर्माणामिति कुलधर्मः ज्योतिरागमादि. सिद्धानन्तरभाविनाशपरचक्रभयोत्पन्नम्लेच्छदेशगमनादिभिनिमित्तैरशौचापगमे हादशदिनानि षोड़शवाडापकर्षकाल इति शूलपाण्यपाध्यायव्याख्यानात् मरीचिनैव एकाहे हादशाथवैति सामान्यत एव एकाहविधानाच्च। अतएव एकाहा. पेक्षया प्राशस्त्याभिधानमपि सङ्गच्छते अतएव प्रथममासस्य एकाह एव हादशमासिकसहितसपिण्डीकरणकाल इति श्राद्ध विवेकः । अत्र यानि एकाह कर्त्तव्यतया हादशमासिकवाडान्युक्तानि तानि शूद्रेणापि आद्यमासिकदिन एव कार्याणि । नवाद्यमासिकं कृत्वा तत्परदिने एकादशमासिकानौति नेयम्। एवञ्च तेषामपकर्षे तन्मध्यतदन्तकालकतन्यतया षण्मा
For Private And Personal Use Only