________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राईतत्त्वम् । श्राई तथैव च। प्रातसंवत्सर श्राई मलमासे पि तत् स्मृतम् । प्रति संवत्सर श्राहमशौचात् पतितन्तु यत् मलमासेऽपि तत् कार्यमिति भागुरिभाषितम्” इति ज्योतिवचनद्वयं तत्र पूर्ववचनशेषाईस्य "असंक्रान्तेऽपि कर्तव्यमाब्दिक प्रथमं हिजैः” इति लघुहारौत वचनैकवाक्यतयान्याधिमासविषयत्वात् । "मलमासमतानान्तु श्राई यत् प्रतिवमरम्। मलमासेऽपि कर्तव्यं नान्येषान्तु कदाचन” इति कालमाधवौयवत पैठौनसिवचनस्य मलमासमृतविषयत्वाञ्च परवचनेऽपि तदुभय पाहस्वाशौचपतितस्य मलमासाम्यरे कर्तव्यतोक्ता न तु तद्भिवस्य अनुपस्थितस्य तस्य च राजमार्तण्डे नैकादश्यां कर्तव्यतोतः मृताहाविदितेऽपि 'अविज्ञातमृते अमावास्यायां श्रवण दिवसे वा” इति प्रचेतोवचनोक्तामावास्यापेक्षया विशेषत इत्यनेन कोकादश्या: प्राधान्य प्रतीयते मृतशब्दोऽत्र मृताहपरः अनिधितमरणस्यौई देहिकाभावादिति श्राइविवेकः मृताहनौत्येव सूत्रे पाठो मैथिलपाश्चात्यदाक्षिणात्यानाम् अत्रामावास्यायामिति गमनमाससम्बन्धिन्यां "प्रवासवासरे जेयं तम्मा सेन्दुक्षयेथव” इति स्मरणादिति मिताक्षरा एतच्च मृतदिनमासयोरज्ञाने वक्ष्यमाण वृहस्पतिवचनात्। मृतमासे जाते मरणदिनाजाने तु तदीयामावास्यायां तथा च हेमाद्रिकालादर्शनिर्णयामृत नव्यवईमानतानि वचनानि। वृहस्पति: “न ज्ञायते मृताहश्चेत् प्रोषिते संस्थिते सति। मासश्वेत् प्रतिविज्ञातस्तद्द” स्यान्मृताहनि। मृताहनौत्यत्र यत् कर्तव्यमिति शेषः। प्रोषित इत्यनानकारणोपलक्षणम् । मासाज्ञाने तिथि ज्ञाने तु स एव “यदि मासो न विज्ञातो विज्ञात दिनमेव च। तदामार्गशिरे मासि माघे वा तहिनं भवेत्। कालादर्शनिर्णयामृतयोर्मार्गशिर इत्यत्राषाढ़क
For Private And Personal Use Only