________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८७
वाहतत्त्वम् । रति पाठः। भविष्यपुराणम् । “दिन मेव तु जानाति मासं नैव तु यो नरः। मार्गशीर्षे तथा भाटे माघे वा तद्दिन' भवेत्। एषु मृताहावधारणसान्निध्यान्मामविशेषो ग्राह्यः । मृतदिनमासयोरज्ञाने तु वृहस्पतिः। “दिनमासी न विज्ञाती मरणस्य यदा पुनः। प्रस्थानदिनमासौ तु ग्राह्यो पूर्वोक्तया दिशा" ॥ पूर्वोताया दिशेति यथा मरण दिनमासज्ञाने तत् ग्रहणम्। तयोरेकतराज्ञाने यथाव्यवस्थापित तथानापौ ति तेन प्रस्थान दिनमासज्ञाने तत् ग्रहणम्। प्रस्थानमासमात्र. जाने तदीयामावास्या पाया प्रस्थानतिथिमात्रज्ञाने तु मार्गशौषादी तत्तत्तिथिोिति। सन्देहेवाह यमः। “गतस्य न भवेहार्ता यावत्हादशवार्षिको। प्रेतावधारणन्तस्य कर्तव्यं मुतवान्धवैः। यन्मासि यदर्यातस्तन्मासि तदहः क्रिया। दिनाज्ञाने कुलस्तस्य भाषाढस्याथवा कुहः ॥ एवञ्च मरणप्रस्थानदिनमासाजाने श्रवणदिवसस्य विषयः। प्रभासखण्ड "मृतस्याहो न जानाति मास वापि कथञ्चन। तेन कार्यममावास्यां पाई माघेऽपि मार्गके" ॥ कथञ्चनेति मरणप्रस्थानदिनमासत्वरूपेण श्रवणदिनत्वरूपेण च केनाप्यज्ञाने
यच्च सर्वत्र तत्तन्मासौय कृष्ण कादश्यभाव एब अमावास्या पाह्या श्राद्धविघ्न इति वचनात्। अन्यथा तहचनस्थमृताहाविदित इत्यस्य विषयानुपपत्तेः। तस्याहामावास्यापेक्षया प्राधान्यं तहचने विशेष इत्यभिधानात् । __ पतितकादशाहादिश्राद्धानां कृष्ण कादश्य करणे श्राद्धान्तरदिने कर्त्तव्यतामाह हेमाद्रिततो देवलः। “एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते। मासेऽन्यस्मिस्तिथौ तस्मिंस्तदा दद्यात् प्रयत्नतः। इत्थच लघुहारोतवचने मृताहाविदित इत्यादिना यन्मासिकसांवत्सरिक त्रासमेकादम्यां विहितम
For Private And Personal Use Only