________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- यादतत्त्वम् ।
२८१ "पियनन्तु निवर्त्य मासिके श्राद्ध एव तु। श्राद्ध प्रतिरुची चैव मातापित्रोम ताइनि। असपिण्डोकतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥ पियन पितर्पणं निवत्वं क्रियमाणे श्राई हरहः क्रियमाण इत्यर्थः । तेनाम्बुघटबारे मृताहविहित मासिके तथा विशिष्टतीर्थद्रव्यादिप्राप्तौ प्रेतबादकरणे छायां मातापित्रोम तानि च असपिण्डोक्त प्रेतमेकोद्दिष्टेन तर्पयेत्।
षोड़शवाहानां यत् पतित कृष्ण कादश्यां तत् कर्तव्यम् । तथा च महारोत: “श्राद्धविघ्न समुत्पन्ने मृताहाऽविदिते तथा। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः”। विशेषत इत्यमावास्या पेक्षया तथा अपि विघ्नादौ विधानात्। यथा हेमाद्रिकृत षट्त्रिंशन्मत “मासिके चाब्दिके त्वनि संग्राप्त मृतसूतके । वदन्ति शुद्धी तत् कार्य दर्श चापि विचक्षणैः” । राजमार्तण्डे । “श्राइविघ्ने समुत्पन्ने अन्तरामृतसूतके । एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः। श्राद्धविघ्ने समुत्पन्ने मृतस्याविदिते तथा। अमावास्यां प्रकुर्वीत वदन्त्य के मनोषिणः। अत्र मृतसूतकोपादानात् ऋष्यशृङ्गवचनेऽशौचपदमेतत् परम् । यत्त्वन्तरामृतसूतकेऽप्येकादश्यां श्राद्धविधानं तत् “देये पिटणां श्राद्धे तु अशौचं जायते यदि। तदशौचव्यतीते तु तेषां श्राई विधीयते। शुचौभूतेन दातव्यं या तिथिः प्रतिपद्यते। सा तिथिस्तस्य कर्त्तव्या नत्वन्यावै अदाचन" ॥ इति ऋष्यशृङ्गवचनविरोधात् अशौचान्तदिने मलमासादिरूप विघ्नान्तरेण तदकरणे वोध्यम् । अतएव थाइविवेके अपाटवाद्य शौचाभ्यामपि पतितमेकोद्दिष्टमकादश्यामशौचान्ते च मलमासे न कर्तव्य किन्तु मलमासाव्याप्त कृष्णकादश्यामवेत्युक्तम् । यत्तु “जातकम्मणि यच्छ्राद्धं नव
For Private And Personal Use Only