________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८४
वाहतत्त्वम् । हिज। नैमित्तिकं तथाप्यन्यत् पुत्रजन्म क्रियादिकम् । नित्यमैमित्तिकं ज्ञेयं पर्वाचादिपण्डितैः ॥ सर्वदा मलमासे प्रकृतमासेऽपि।
श्राद्यथा ति कर्त्तव्यतायां वराहपुराणम्। “पासनं चोपकल्पेत मन्त्रेण विधिपूर्वकम्”। मन्त्रस्तु “अत्रासने देवराजाभ्यनुज्ञातो विधाम्यतां हिजवयानुग्रहाय प्रसादये त्वासनं गपूतं ज्ञानाग्निपूर्तन करेण विप्र” इति तथा “प्रावरणार्थञ्च तेच्छन ब्राह्मणाय प्रदीयते। पश्चादुपानही दद्यात् पादस्पर्शकरे शुभे ॥ सन्तप्तबालुकां भूमिमसिकण्टाकितां तथा। सन्तारयति दुर्माणि प्रेतं दददुपानही॥ तिलोपचारं कृत्वा तु विप्रस्य नियतात्मनः । नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम् ॥ शीघ्रमावाहयेद्भमि दवर्भहस्तोऽथ भूतले" ॥ तच्छत्रप्रेताय दत्तच्छत्र प्रदीयते उत्तराप्रतिपत्तिः क्रियते। प्रेतमित्यस्य तु दददित्यभिसम्बन्धात् सम्प्रदानत्वेऽपि सन्तारयतौति सम्बधेन कतैव। “अपादानं सम्प्रदानं तथाधिकरणं पुनः । करणं कर्म कर्ता च इयोर्योगे परं भवेत्” इत्युक्तेः। भूमौति पृथिव्याः सम्बोधनम्। मन्वस्तु “इहलोकं परित्यज्य गतोऽसि परमां गतिम्” इति प्रयच्च स्त्री थाऽविकत एव पठनीयः एवमावाहिते गन्धपुष्पादौनि समर्पयेत्। गन्धमन्त्रस्तु। “सर्व: सुगन्धः” इति। पुष्यमन्त्रस्तु। "श्रियादेव्या” इति । धूपमन्त्रस्तु। वनस्पतिरस इत्यादि इदच्च गन्धादिसमर्पणं प्रेताय गन्धादिदानानन्तरं ब्राह्मणे कार्य लघुहारोतः। “सपिण्डौकरणं यावत् प्रेताचानि षोड़श। पक्वान्नेनैव कार्याणि सामिषेण हिजातिभि: । वृहस्पतिः। “वस्त्रालङ्कारशय्याचं पितुर्यहाहनायुधम्। गन्धपुष्य ः समभ्यर्थ श्राइभीक निवेदयेत् । भोजनञ्चाने कविधि कारयेाजनानि च” । जाबालिः ।
For Private And Personal Use Only