________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहतत्त्वम् ।
२८३ मलमासेऽपि मपिण्डीकरणापकर्षार्थ वाडमेव श्राद्धिक स्वार्थ ठक् यत् किञ्चिदित्यनेन पावणादिसकलाइनिषेधः । सामान्यतो निषेधेऽपि मघात्राहादेः प्रतिप्रसवमाह माधवाचार्य
तो व्यासः । “जातकमान्त्यकमाणि नवाई तथैव च । मधात्रयोदशौथाई साधान्यपि च षोड़श चन्द्रसूर्यग्रहे सानं थाई दानं तथा जपः। कार्याणि मलमासेऽपि नित्यनैमित्तिकं तथा” इति। जातकमान्त्यकम्माणि जातकम्मानप्राशननाम करणानि मुख्यकालकर्तव्यानि । अन्यथा “नामा. नप्राशनं चौड़ विवाहं मौजिबन्धनम्। निष्क मं जात. कमापि काम्यं वृषविसर्जनम् ॥ अस्त गते गुरौ शुक्र बाले वृद्ध मलिम्लचे। उपायनमुपारम्भं व्रतानां नैव कारयेत्” । इति गर्गवचनविरोध: स्यात् अतएव "नामाबजातकर्माणि यथाकालं समाचरेत्। अतिपाते तु कुर्वीत प्रशस्त मासि पुण्यदे" ॥ इति गर्गवचनान्तरं सङ्गच्छते। वृषोत्सर्गे काम्येति विशेषणात् “प्रशौचान्तहितीयेऽनि यस्य नोत्मज्यते वृषः । पिशाचत्वं ध्रवं तस्य दत्तैः श्राद्धशतैरपि ॥ इति मैथिलतवचनबोधिताशौचान्तात् हितोयदिनविहितबषोत्सर्गः कार्य इत्यर्थः । इष्टमग्निहोत्रादि पूर्त खातादि। तथाच जातूकर्णः “वापौकूपतड़ागादिदेवतायतनानि च। अन्नप्रदानमारामा: पूर्तमित्यभिधीयते ॥ अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्। आतिथ्यं वैखदेवश्च इष्टमित्यभिधीयते ॥ नित्यमेकं हि सर्वदेति नित्यमेक केवलं नित्यम् अहरहः क्रियमाणं श्राईन नित्यनैमित्तिकं पार्वणवाहादि अतएव नित्यस्य नित्यनैमित्तिकस्य च भेदमाह मार्कण्डेयपुराणम्। “नित्य नैमित्तिकञ्चैव नित्यनैमित्तिकं तथा। ग्राहस्थस्य च यत्कर्म तबिधामय पुत्रक ॥ पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं
For Private And Personal Use Only