________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
तदन्तर्भूतश्राद्धानामकरणप्रसङ्गात्। एवञ्च पतितप्रेतबाई यदि कृष्णकादश्यां न कृतं तदा परशाहकाले कर्तव्य न तु पतितश्राद्धगौणैकादशौकालानुरोधेन परथाइमुख्यकालवाधः। एतन्यायमूलं हेमाद्रित देवल वचनम् । “एको. द्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते। मासेऽन्यस्मिंस्तिथी तस्मिंस्तदा दद्यात् प्रयत्नतः” ॥ मत्र मृताहश्राद्धस्य विघ्नऽपि देयत्वावधारणात् ऋष्यशृङ्गवचने देयमिति विशेषणं सार्थकं तद्यथा-"देये पितृणां श्राद्धे तु अशौचं जायते यदि। तदशोचे व्यतीते तु तेषां श्राद्ध विधीयते॥ शुचौभूतेन दातव्यं या तिथि: प्रतिपद्यते। सा तिथिस्तस्य कर्त्तव्या न त्वन्या वै कदाचन ॥ देये विघ्नेऽप्यवश्यं देये अत्र कृष्ण कादशी प्रतीक्षणोया नवेत्यनाशुचीभूतनेत्यादि दातव्यमित्यत्र शयनीयवत् थाई दातुमहत्यस्मिन् काल इति कृत्य युटोऽन्यत्रापि चेत्यनेनार्हतावित्यधिकृत्य कि च कृत्या इत्यनेन चाहणाधिकरणे कृत्य प्रत्ययः। अन्यथा पृववचनपराईन पोनरुत्यापत्तेः । ततश्च दातव्यं बाइपूज्य काल मध्याह्नादिकं प्राप्य या तिथिः शुचौभूतेन प्राप्यते सा तिथिस्तस्य श्राइस्य कर्तव्या करणाऱ्या न त्वन्या कृष्ण कादशी अशौचविघ्न प्रतीक्षणीया। ततः शुचौभूताध्यवहितदिवसीयश्राइप्रशस्तकाल प्राप्ततिथिखण्डनियमादप्रशस्तकालेऽपि त. त्तिथिखण्ड एव श्राद्धं न शुक्लपक्षीय तहितीयखण्डे अनुपस्थितेः। एवञ्चाशौचान्ते सङ्गवाभ्यन्तरसमाप्य तिथो न श्राई किन्तु मध्याहादिप्राप्ततिथी श्राई प्रशस्त काल त्वात्। यथा खण्डतिथौ प्रशस्तकाललाभे तत्काल एव कर्म न तु युग्मादिना सामान्य काल लाभ इति। मध्यापि कुतपस्य पूर्वोतरभागयोरेकोद्दिष्टारम्भकान्तत्वेन तत्प्राप्तिरादरपोया यथा कालमाधवौयतो व्यासः। “कुतपप्रथमे भागे एकोद्दिष्टसुपक्रमेत् । पावर्तनसमीपे वा तत्रैव नियतात्मवान् ॥ श्रावतनं पश्चिमदिगवस्थित छायायाः पूर्वदिग्गमनारम्भकालः तत्समीपे कुतपशेषदण्ड । गौतमोऽपि “प्रारभ्य कुतये श्राई कुादारोहिणं बुधः। विधिजो विधिमास्थाय रोहिणन्तु
For Private And Personal Use Only