________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । तस्मिन् सतीति श्राद्धानह भ रुपलक्षणम्। अतएव "तस्याचैव तु जीवन्त्यां तस्याः श्ववति निश्चयः इति लघुहारौतेन श्व शूजौवने तस्या: खत्युक्तं न तु खशुरेणेति क्वचिदप्युतम् एवं पितामयादिभिर्मातुः सपिण्डौकरणे सामगेन "ये चात्र त्वामनु यांश्च त्वमनु तस्मते स्वधा' इति मन्त्रो न पाठ्यः मन्त्रलिङ्गविरोधादतत्रवाभ्यदयिके मारपक्षे श्रीदत्तादिभिर्मन्त्रान्तरं लिखितं न ये चात्र त्वति वस्तुतस्तु आभ्य दयिके छन्दोगानां मारपक्ष एव नास्तीत्य क्तम् । एवञ्च “अध्यार्थं पिटपात्रेषु प्रेतपान प्रमेचयेत्। एतत् सपिण्डीकरणमेकोद्दिष्ट स्त्रिया अपि" इति याज्ञवल्कोन पावणे कोहिष्टविक्कतोभूतपुंसपिगडनातिदेशात्तहिकतीभूत श्वश्रादिभिः सह स्त्री सपिगड नेऽपि ये समाना इति मन्त्रदयस्य पार्वणोक्त ये चात्र वामिति मन्त्राणां लिङ्गार्थासमवेतत्वऽपि प्रत्यर्थसमवेतार्थत्वात् पाठः। एवञ्च “मातामहानामप्येवं श्राद्धं कुर्य्यादिचक्षणः । मन्त्रोहेण यथा न्यायं शेषाणां मन्त्र वर्जितम्” ॥ इत्यनेन शेषाणां यन्मन्चवर्जनमुक्तां तत् “शुद्धन्तां पितरः शुद्धन्तां पितामहाः”। इत्यादि प्रकृत्यूहयोग्यमन्त्र वर्जनपरं न तु निरोहयोग्यमन्त्रवर्जनपरम् । सर्वाभावे स्त्रियः कुर्युरित्यादिमार्कण्डेयपुराणीयञ्चैतदानुगुण्येन व्याख्यातं शुद्वितत्त्वे श्राद्धतत्त्व च। , पथ विनवतितमृताहाविदितथाद्धकालः । लघुहारीतः । “श्राइविघ्न समुत्पन्ने मृताहाविदित तथा । एकादश्यां प्रकुवीत कृष्ण पक्षे विशेषतः” ॥ अत्र मृताहाज्ञाने यत् श्राई तहिन करणयोग्य मासिकं सांवत्सरिकञ्च तदेव श्राइविघ्नमित्यत्राप्यन्वेति उपस्थितत्वात् न तु अमावास्यादिविहितम् एवञ्चेत् कथं मृताहेतरक्रियमाणानाम् आद्यपाण्मासिकदयथाहानां ग्रहणमिति चेत्तदादितदन्तन्यायात्। “यथाक्रमेण पुढेगा कार्या प्रेतक्रिया सदा। पतितापतितावापि एकोद्दिष्टविधानतः" ॥ इति जावालवचनात् । “व्युत्क्रमात् प्रेतश्राद्दानि यो नरो धर्ममोहितः। ददाति नरकं याति पिटभिः सह शाश्वतम्" ॥ इति देवलवचनाच्च । अन्यथा तेषामकरणे
For Private And Personal Use Only