________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
"यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञो यस्मिन् वसतीति" यज्ञवास्तु समाख्यानुरोधेनास्तुतकुशविरहेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायण !भिलभाष्ये उत्तः । “प्राकस्विष्टिक्कत आवाप इति गोभिलसूत्रस्य व्याख्यानेऽपि पाउप्यत इत्यावापः प्रधानहोमः स तु स्विष्टिकहोमात् प्राक् न पश्चादित्यर्थः” एवञ्च "मुख्यहोम व कृते यदि चम्नष्टो दुष्टो वा भवति तदान्यः पाच्यः मुख्य कृते चेन्नष्टदुष्टो तदाज्येनैव विष्टि जडोम” इति सरला भाष्ये एतेन शेषना पिण्डनिवृत्तिगिति वाचस्पतिमित्रोक्तं हेयम् । अत्र भविष्यपुगणं गन्धोदकातिलयुक्तं कुर्यात् पावचतुष्टयम्। अध्यार्थ पिपात्रेय प्रेतपात्र प्रमेचयेत् ॥ ये समाना इति हाम्यामेतत् ज्ञेयं सपिण्ड नम्। नित्येन तुल्यं शेष स्यादेकोद्दिष्ट स्त्रिया पपि” ॥ नित्ये नेति नित्यपदमवावश्यकपरम। तेन सपिण्डौ करणस्योभयात्मकत्वात्। शेषमङ्गजातं पावणांश पार्वणतुल्यमे कोद्दिष्टांश एकोहिष्टन तुल्यं बोध्यम् एकोद्दिष्ट. मिति एकोद्दिष्टं तदीग्राहिल्लात् सपिण्डौकर गाञ्चेत्य भयपरम्। "एतत् सपिण्डीकरणमको हिष्ट स्त्रिया अपि” इति याजवल्कावचनैकवाक्यत्वात् तेन श्राद्धेषु मध्ये एतत् श्राद्धद्दयमेव स्त्रिया कर्तव्यं नत्वाभ्यदय कथाद्वादि अत्र च स्त्रिया इति कतरिक्तन्य इति कर्तरि षष्ठीति कर्तवनियमः। वृद्धिश्राद्धादौ स्त्रीणां भोजनदर्शनान्न भोक्तत्व निययः। अत्र घ मातुःपत्या सह सपिण्डने श्वशुगर्यश्वशुरयोः पिण्डौ कुशेराच्छाद्यौ । तथा च गाय: । “पतिनैकेन कर्तव्यं सपिण्डोकरथं स्त्रियाः। मा गता हि मृतैकत्वं कुशैरन्तयन् पितुन् । श्वशरस्थाग्रतो यस्माच्छिर: प्रच्छादन क्रिया। पुवैदर्भेगा सा काया मातुरभ्युदयार्थिभिः ॥ अन्तरयन्तीत्यर्थेऽन्तरयन्निति लिङ्ग व्यत्ययेन पुंस्त्वमिति हलायुधः। परवचनं गोभिलथादसूत्रभाष्य कतापि लिखितम् अतएव प्रव्रजिते पतिते वा पितरि मृतेऽपि न पितामहादिभिः सह मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव “स्वेन भर्ती सहैवास्या: सपिण्डोकरणं स्त्रियाः। एकत्वं सा गता यस्माचरुमन्चाहुतिव्रतैः । तस्मिन् सति सुताः कुर्य्यः पितामह्या सहैव तु” इति अत्र
For Private And Personal Use Only