________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आपतत्त्वम्।
२८१ अयोदशे मासि किन्तु हादशे मासौत्यर्थः । ननु "यस्मिनाशिगते भानो विपत्ति यान्ति मानवाः। तेषां तवैव कर्तव्या पिण्डदानोदकक्रिया" ॥ इति सत्यव्रतेन सौरमासविशेषचिड़ितमताई थाई विहितम्। ततश्च त्रयोदशे मासि तत्करणे मृताह एव थाई न कृतं स्यादित्याह चक्रवदिति राशिचक्ने चक्रवत् परिधमन् सूर्यो गतेमन्दत्वामन्दत्वाभ्यां कदाचिदेकराशिभोगसमाप्तावपि मृततिथिं न स्मृति तिथिइयं वा एकराशौ स्पृशति यदा न स्पृथति तदा श्राइलोपः स्थात् यदा चोभयं स्मुथति तदा संशयः स्यादत: सौरमासचिह्नितं श्राई न कर्त्तव्य किन्तु मुख्यचान्द्रमासचिह्नितं कर्त्तव्यम् । तथाच लघुहारोतः। “इन्द्राग्नी यत्र हयेते मासादिः स प्रकीर्तितः। अग्नीषोमो स्मृती मध्ये समाप्तौ पिटसोमको ॥ तमतिक्रम्य तु यदा रविर्गच्छेत् कदाचन । आद्यो मलिम्लुचो ज्ञेयो दितीयः प्रातः स्मृतः ॥ तस्मिंश्च प्रकते मासि कुर्यात् श्राच यथाविधि। तथैवाभ्युदयं कार्य नित्यमेकं हि सर्वदा ॥ शुक्ल प्रतिपदौन्द्राग्नियागः कृष्णप्रतिपद्यग्नीषोमयागः। अमावास्यायां पिटसोमयागः। एतेषां प्रमाणं मलमासतत्त्वेऽनुसन्धेयम्। अनादिमध्यसमाप्तिकोत्तनात् शुक्ल प्रतिपदादिदर्शान्त एव मासपदस्य शक्तिः प्रतीयते । ततश्च तथाविधं मासमभिधाय चक्रवदित्यभिधानेन सौरे दोषं प्रदश्यं दर्शान्त एव मासि सांवत्सरिकं कार्यमित्य तं तत्रैकस्यास्तिहित्वलोपयोरभावात्। तत्र दर्शान्तस्यानकत्वात् कुत्र श्राइमित्यनध्यवसाये मासविशेषचिह्नितमाह पौषमाघाद्यमिति स पौषादिः कीदृक् तस्य चान्द्रे वा कथं शक्तिरित्यत आह यतस्तत्र विधानेनेति विधानेन श्रुत्यादिना। तथाच श्रुतिः “सा वैशाखस्यामावास्या या रोहिण्या सम्ब
For Private And Personal Use Only