________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८०
थाहतत्त्वम् । हादशमासिकत्वमुक्तं कथं मलमासयुताब्दे त्रयोदशमासिकत्वमिति चेन्न “संवत्सरस्य मध्ये तु यदि स्यादधिमासकः। तदा त्रयोदशवाई कार्य तदधिकं भवेब” ॥ इति सत्यव्रतवच. नेन हादशमासिकादधिकं त्रयोदशमासिकं बाइमित्योः । एतहचनं न्यायमूलकम् एवं मृताहनि प्रतिमासं श्राई कुयात् “मृताहनि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम्” इति वचनहयेन पूवोक्त श्रुतिप्राप्तत्रयोदशमासात्मकं संवत्सरं व्याप्य मृततिथेर्मततिथिं यावच्चान्द्र इत्युक्त तत् प्रतिमासकर्तव्यमासिकानुरोधेन तत्पक्षोय तत्तत्तिथिषु बाई बोधयता इति अर्थापत्त्या वैशाखादिमृतस्यान्त्यमासिकं तमासौय तत्पक्षीय तत्तत्तिथिषु कर्तव्यमिति बोधनात् मध्येऽधिमासपाते हादशे मासि मृतमासौयतिथ्यप्राप्त्या वर्षान्तविहितस्य मासिकस्य सपिण्डनस्य चाप्राप्तः। एवमाद्याधिमासेऽपि अतएवाद्याब्देअधिमासपातेऽपि लघुहारीतेन हादशमासे यहादशमासिकमित्युक्लं तदन्त्याधिमासविषयम्। अव हादशमासे मृतमासौय तत्तत्तिथिप्राप्तेः। यथा लघुहारौत: "प्रत्यब्द हादशे मासि कार्यो पिण्डक्रिया हिजैः । क्वचित्रयोदशेऽपि स्यादाद्यं मुत्वा तु वत्सरम् ॥ चक्रवत् परिवर्तेत सूर्यः कालवशाद यतः । अत: सांवत्सरं श्राई कर्त्तव्यं मासचिह्नितम् ॥ मासचिजन्तु कर्तव्यं पौषमाघाद्यमेव हि। यतस्तत्र विधानेन मास: स परिकीर्तितः॥ असंक्रान्तेऽपि कर्त्तव्यमाब्दिकं प्रथमं विजः । तथैव मासिकं पूर्व सपिण्डीकरणन्तथा । गर्भ वाईषिकत्ये च मृतानां पिण्ड कर्मम् । सपिण्डोकरणे चैव नाधिमासं विदुर्बुधाः ॥ सपिण्डीकरणादूच यत् किञ्चित् श्रादिकं भवेत् । इष्टं वाप्यथवा पूर्त तन्न कुन्निलिम्बुचे" ॥ पिण्डक्रिया सांवत्सरिकथाई कचिन्मलमासयुताब्दे चायवार्षिकन्तु न
For Private And Personal Use Only