________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
साइतत्त्वम् ।
३७५ विरोधाच्च। स्वदितमिति तिप्रश्न इति बप्ता:स्थ इति हप्तिप्रश्ने स्वदितमिति प्रश्नः। कुशमय ब्राह्मणपक्षे तु प्रतिवचनानु. पपत्त्या प्रश्नस्थापि निहत्तिः अक्षय्यशब्दस्थाने उपतिष्ठतामिति प्रयोगः अत्रीपतिष्ठतामित्यनेनानादिकमित्यस्यान्वये अस्वित्य. स्यान्वयानुपपत्त्या तस्याप्यप्रयोगः। अतएव पिटदयितायामन्नादिकमुपतिष्ठतामिति लिखितम् । ततश्च “प्रेतायाक्षय्य. मस्तु” इति। ब्रह्मपुराणौयं "ततो वदेत् पुनर्धीमानक्षय्यमुपतिष्ठताम्" इति मार्कण्डेयपुराणौयच गोभिलविरुदलात् शाख्यन्तरीयम्। पभिरम्यतामिति वाजे वाजे इति स्थान भिरम्यतामित्यनेन विसर्जनमिनि एतेन "प्रेतबाधेषु सर्वेषु न खधा नाभिरम्यताम्। वस्त्यस्तु विसृजे देवं सत् प्रगावबर्जितम्” ॥ इत्याखलायनश्यपरिशिष्टात् एकोहिष्ट प्रणवबर्जितखस्त्वित्यनेन यविसर्जनं तत्प्रेतयाविषयम् अभिरम्यता. मिति तु सांवत्सरिकविषयमिति कल्पतरुश्रीदत्तवाचस्पतिमिश्राद्युक्त निरस्तम्। वहचानाभव पार्वणेऽभिरम्यतामिति विसर्जनस्य प्राप्तत्वादेकोद्दिष्टेऽपि तथा त्वात् सर्वशाखिसाधारणनिषेधानुपपत्तेश्च । एतदिति पूर्वोचोति कर्तव्यताकश्रावमित्यर्थः। प्रेतबाधं प्रेतब्य पाच न तु पार्वण विशतित्वेन प्राप्तपिटलोकरूपपितुः श्राहम् प्रकृतसपिण्डीकरणस्य तथाविधपिटत्वाभावात् प्रतएवैतन्यायमूलकमेवाखलायनगृह्यप. रिशिष्टेऽपि “पिलशब्द न युजीत प्रिटहा चोपजायते" इत्यु तम् अतएव विष्णुना "प्रेतस्य नाम गोत्राभ्यां दत्ताक्षय्योदकेषु । इत्यत्र प्रेतनामगोत्राभ्यामित्यनेन प्रेतस्येत्यु न तु सम्बन्धिन इत्युक्त ततस मन्बे प्राप्तपिटलोकोपाधिक एक पिटपदस्थाने प्रेतपदोहो न तु अग्निखात्तायुपाधिके एव. मभिलापवाक्येऽपि सम्बन्धित्वेन नोल्लेखः किन्तु प्रेतत्वेन
For Private And Personal Use Only