________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रादतत्त्वम् । नै कोद्दिष्टस्य पार्वणानन्ताभिधानं तयोः प्रतिवितित्व सूचयति। अतएवैकोहिष्टे पार्वणधर्मप्राप्त्यावाहनादिप्राप्ती नावाहनमित्यादिनिषेध उपपद्यते अन्यथा प्रात्यभावान्निषेधोऽनुपपन्नः स्यात् एतत् प्रेतश्राइमित्युपसंहारात् एकं प्रेतमुहिश्य यहीयते श्राद्धं तदेकोद्दिष्टमिति वैदिकप्रयोगाधोनयौगिकम् अतएव प्रतिसांवत्सरिकस्य नैकोहिष्टत्व किन्ले कोहिष्टविधिकत्वम् अंबाध्य क्याविदलरूपसङ्केतितपवित्रकाप्राप्तौ एक पवित्रमिति पुनरभिधानसार्थकवाय तदवयवैकदलपरम् । पान्योत्पवनप्रकरणे “तत एव धर्हिषः प्रादेशमा पवित्र कुरुते" इति गोभिलसूत्र पवित्रपदस्थ दलपरत्ववत्। न च तत्रापि साङ्केतितहिदल पवित्र हयपरं प्रादेशमाने इति विशेषणबैयर्थ्यात् "अनन्तगर्भिणं साग्रं कौशं हिंदलमेव च। प्रादेशमान विजेयं पवित्र यत्र कुत्रचित्” इति सङ्केतादेव तजामात् दल. लक्षणा तु “पवित्रो वैष्णवाविति विष्णोमनसापूर्तस्थः" इति मन्त्रयोईिवचनोपपत्तये। एवञ्च छन्दोगपरिशिष्टेन यहिशिष्टहिदले पवित्रपट सङ्केत्य भाज्यस्योत्यवनाथ यत्तदप्ये. तावदेव द्विदले त्यनेन प्रागुक्त गोभिलसूत्रोतकदलपवित्रयोरकपवित्राभिधानं तत् देवस्त्वा सवितोत्पुनावच्छिद्रेण पवित्रेण" इत्यादिमन्वस्थ पवित्रेण इत्यादोकवचनोपपत्तये। अब नावाहनं नाग्नीकरणमिति निषेधयोः पौर्वापयादग्नीकरणपूर्वकालोनं प्रधानसम्बन्धि श्रादसूत्रोद्दिष्ट थाहावाहनमेव निषिध्यते नत्वप्रधान-सम्बन्धि पिट-यनवदित्यतिदेशप्राप्त पिण्डार्थावानमिति एतेन पिण्डावाहननिषेधो मैथिलोलो हेयः। अवाग्नीकरणानषेधेन हुतशेषस्यालामे हुतशेषं दत्त्वा पात्रमालभ्य जपति प्रथिवौत्यादि स्वाहा इत्यन्त सूचोलपावालम्भनस्यापि वाधः प्रानन्तयाभावात् अमृतमिति मन्वलिङ्ग
For Private And Personal Use Only