________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहतत्वम्
२७३ माइ लघुडारोत: 'त्रिमुहतापि कर्तव्या पूर्वा दर्शा च वढचैः) कुहरध्वर्युभिः कार्या यथेष्टं सामगोतिभिः । अत्र त्रिमुह
त्यपादानात् स्तम्भितायो पूर्वदिने त्रिमुहर्तमावलामेऽपि वहचानां श्राद्धं न मुख्यापराहनाभादपि परदिने। सामगानां तत्राप्य नियतः एतादृग्विषय एवीभयत्रापराहालाभऽपौयं व्यवस्थेति बाधिवेकः ।
मुख्यापराह्नस्यै कदिनलामेऽप्युभयदिनालामात् वईमानायो व्यवस्थामाह स एव । “वर्षमानाममावास्यां लक्षयेदपरेऽहनि । यामां स्त्रीनधिक्षान् वापि पिटयज्ञस्ततो भवेत् ॥ यामा स्त्रौनिति पूर्वदिवसीययामनयन्यूनचतुर्दश्यपेक्षया प्रथैवं वासरहतीयांशानुरोधेन श्राइविधानात् कथममावास्याबारे पयंदस्त तरकालपरिग्रहः सत्यं तिथिवैधे क्षौपादिभेदेन खण्डविशेषपरिग्रहाय वासरतीयांशापेक्षा अन्यथोभय दिने वासरटरीयांशाप्राप्तौ श्राइलोपापत्त: प्रागुक्तनिरग्न्यादेः कुछ. मंतेत्यस्य निर्विषयतापत्तेश्च प्रतः पय॑दस्तरकालस्यापि परिग्रहः। यदा तु पूर्वापरखण्डयोरन्यतरस्यैव परिग्रहः तदा यथायोग्यं सत्रैव सायाङ्गमुहर्तहयपदस्तेतरकाल कुतपादिमुहर्तपञ्चकरौहिणादि-मुहर्तचतुष्टयवासरतीयांशौयापगलमुहर्तहय कालपञ्चको यथाक्रममापसामान्य प्रशस्त प्रशस्त तर. प्रशस्ततमत्वेन ज्ञेयः । एतविस्तारस्तु तिथितत्त्वे । मलमासपर्युदासविचारौ तु मलमासतवंऽप्यनुसन्धेयाविति।
प्रथैकोद्दिष्टवाइविचारः। तत्र गोभिलः। “प्रथैकोद्दिष्टमेकं पवित्रमेकोऽध्य एकः पिण्डो नावाहनं नाग्नौ करणं नाव विश्वेदेवाः। स्वदितमिति बप्तिपत्रः मुखदिमिति प्रत्युत्तरम्। उपतिष्ठतामित्यक्षय्य स्थाने अमिरम्यतामिति विसर्गोऽभिरतोऽस्मोति प्रतिवचनमेतत्प्रेतबाइमिति” ॥ अथेत्याने
For Private And Personal Use Only